SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११६ ● रायपणी । तनुमगुलिहत सिहरा जालतररयण पजमम्मिल्लियव्व मणि कणग धूभियागा विवसिय सयवत्तापोडरीया तिलग रयागद्वचदचित्ता गाणामणिदामालकिया अतोवैहिचमहातवणिज्मा वालुवा पत्थडा मुहफासा सिस्सिरीयारूवा पासाइया दरिसणिज्भा जावदामाठवरि पगवगाण सयाछत्ताइ छत्ता तेसिया दाराण उभउपासातो मोलस सोलसतोरणा पण्णत्ता गाणामणिमया गाणामणिमए सुनभेसुर वणिविट्ठ सगिणविट्ठा जावप महत्यगा तेसिण तोरणाण पुरतो दो दो सालिभजियातो पण्णत्ता उजाडेट्ठा तोतदेव तेसिया तोरणाया मलिहन्त सिहरा ) इति गगनतल मम्बरतलमनुलिपन्ति अपि लब्धयति शिखराणि येषा ते तथा जालानि जालकानि तानि च भवनभित्तियलोके प्रतीतानि तदन्तरेषु विभिष्टगोभानिमित्त रत्नानि येषु ते जानान्तररत्ना । सूर्व े चावविभक्तिलोप माकृतत्वात् । तथा पञ्जरात् उन्मीलिता इव अति कृताइव पञ्जरोन्मीलिता इव यथा हि किल किमपि वस्तुपञ्जरात् वयादिमया च्छादनविशेषात् वहिकृत मन्यन्तमविनष्टछायत्वात् शोभते एव तेपि प्रसादावतसका इति भाव । तथा मणिकन कानि मणिकनकमय्य स्तूपिका शिखराणि येषा ते मणिकनक स्तूपिकाका । तथा विकसितानि यानि शतपवाणि पुन्डरीकाणि च दारादो प्रकृतित्वेन स्थितानि तिलकरत्नानि भित्त्यादिषु पुण्ड्रविशेषा श्रई चन्द्राश्च द्वारादिषु तैश्चिवा नानारूपा आश्चर्य भूता वा विकसितशतपनपुण्डरीकतिलकरत्नार्ड चन्द्रचित्ता' । तर्था अन्नवहिश्चश्लक्ष्यामसृणा । तथा तपनीय सुवर्णविशेष स्तन्मय्या बालु काया प्रस्तट प्रस्तरो येषु ते तपनीयवालुकामस्तटा | ( सुइफासामिस्सिरीयारुवा पासाइया) इत्याति प्राग्वत् तेषा च प्रासादावतसकानामन्तर्भूमिवर्णनमुपर्युल्लोकवन सिहासनवर्णन मुपरिविजयदृष्यवणनं वज्राकुशवण्णन मुक्तादामवर्णन च यथा माक् यानविमाने भावित तथा भावनीय ( तेसिा ) मित्यादि तेपा द्वाराया प्रत्येक मुभयो पार्श्वयोरेकेक नेपेधिकीभावेन याद्दिधा नैधिकी तस्या पोडवर तोरणानि च तानि च तोरणानि नानामणिमयानीत्यादि तोरणवयन यानविमानइव निरवशेष भावनीयम, (तसिण तोरणास पुरतो ) इत्यादि तेथा तोरण्याना पुरत प्रत्येक हेड शालभञ्जिके शालभञ्जिका वर्णन प्राग्वत् (तसिण) मित्यादि तेषा तोरखाना पुरती हो दो नागदन्तकी प्रज्ञप्ती तेपा व नागदन्तकाना वर्णाना यथाधस्तानन्तर मुक्त तथा वक्तव्य निर्मलकेषद्वारामद्वाराछद्र भलुरूपछद्र तेहद्दारनंदू बिहू पासै बिहूद्र उटलानइविषद् मोल २ घटानीपरिपाटीपक्ति कही तेह घटान आगलिकहीसह वयवसेषकच्या तेकद्र जम्बू नदसुवर्णमयी घटाछद्र बज्ररत्नमई लीलाकड कथा जिमपु ठिकच्या इति J
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy