SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ११५ रायपसणी। जोयणासयवाहल्लेण सत्र वरामया अत्या जावपडिरूवा तेमिण पगठगाण उवरियत्व २ पासायवडेसगा पण्णता तेण पासाय वडिसगा अट्टा इमाइ जोवणसवाई उट्ट उव्वत्तेण पणुवीसजोयण" सय विक्रमेण अभुग्गवमूसियपहसियाविव विविहमणिरयण भत्ति चित्ता वाउडुयविजय वेजयती पडागछत्ताइ छत्तकलिया तुगा गगण योजनमतान्यायामविष्कभाभ्योपचविश' पञ्चविशत्यधिक योजनगत वाइल्येन पिण्डभावेन (Hra बदरामया) इति 'सव्वात्मना ते प्रकपटका बजुमया (अस्थासयहा) इत्यादि विशेषण जात प्रावत (तसिपगयठगाण)मित्यादि वेषाप्रकपठकाना उपरिप्रत्येकरइह एक प्रति प्रत्येकमित्याभिमुख्य वर्तमान' प्रतिशन्दा समस्ये तेन वीप्साया ततो वीप्सा विवक्षाया द्विवचन प्रासादावतसका प्रसप्ता', प्रासादावतसकानाम प्रासादविभेप। उक्तञ्च जीवाभिगम मूलटीकाया प्रासादवतसकी प्रासादविशेषाविति ते च प्रासादावतंसका ति तृतीयानि योजनशतान्यूड मुस्वेन पञ्चविश योजनशत विष्कम्भेन, (अन्भुग्गय भूसियपहसियाविव) अभ्युद्गता अभिमुख्य सर्वतो विनिर्गता उत्सता प्रबल तया सर्वासु दिन प्रसृताया प्रभातयासितावद्वानव तिष्ठन्तीति गम्यते, अन्यथा कथमिवते अत्युच्चा निरालम्बा स्तिष्ठन्तीति भाव' । (विविध मणिरयण भत्तिचित्तर) विविधा अनेकप्रकारावे मण्यश्चन्द्रकान्तादयाँ यानि च रनानि कर्कतनादीनि तेपा भक्तिभिर्विच्छित्तिविशेषैश्चिवा नानारूपा आश्चर्यवती नानाविधमणिरत्नक्तिचित्रा। (वाउदयविनय वैजयन्ती पडागच्छत्ता इच्छत्तकलिया) वातोहता वायुकम्पिता विजया अभ्युदय स्तत्ससूचिका वैजयन्तीभिधानाया पता का अथवा विजया इति । वैजयनीना पार्यकणिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजय वैजयन्य' कताति छत्राणि उपर्युपरिस्थितान्यातपत्राणि ते कलिता वातीहतविजयवेजयन्तीपताका वातिश्वकलिता। तुमा उच्चा इन्वैस्वनाई तृतीययोजनगतप्रमाणत्वात् अतएव (गगणतल ताउन लसतीजनथी उत्पालकारवक्षनवाफीनहजरिनविखोकवेकहीरवीनतीनधी तेहपतली माहोमादिआपणासीदर्पणघणाभागलिबीजाननिव वदछउत्पतालकार तेहपूतलीजपरिप्रथवीका मनउपरिणाम साम्बतभावप्रतिपामीछदूसास्वतीइत्यर्थ चद्रसरीपुमुखछडजेहनु चद्नीपरिमनीह रदिलासराजेहनदुबई चद्रसमानललाटपूजेहनाचद्रथकीअधिक मीम्यदशनकरजेहोनाउल्कापात नीपरिउद्योतकरतील वीजलीनां धणा किरणतथामूर्यनउदीप्यमानतेजयकी पणिअधिकतर प्रकास . बाजेनु गारनउभारठामतणडकरीमनोहरवेसेपकडलेहनउ चित्तनसप्रसन्नकरछद्र तंज करी धणुजघणु सोभायमानथकी रहदछ तेह द्वारनद बिए पास उरलानइविपा सीलद सील जालकटकजालाइव्याप्तरमणीकस्थानकानापरिपाटी पक्ति कही तेइ जालझटकसमस्तरत्नमय
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy