SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ " 각 संवरगिणिच्छयति पाभिविधिनाश्रौतिश्रवतिकर्म येभ्यस्तेयाश्रवाः पायवाः प्राणातिपातादयः पंच तथा संवियतेनिरुध्यते यात्म तड़ागेकर्मजलं प्रविशदेभिरिति संवराः प्राणातिपातविरमहादयः पायवाचसंवराय विनिधीयंते निर्णीयंते तत्स्वरूपाभिधानतो यस्मितदारव संवरविनिश्चयं तथाप्रवचनं हादयागं जिनयासनं तस्य खजूरादिसंदरफलस्य निष्यन्दवपरमरसथतिरिव निष्य प्रटी० न्दोतस्तं प्रवचनफलनिष्यन्दताचास्यप्रवचनसारत्वात् तत्सारत्वंच चरणरूपत्वात् चरणरूपत्वाश्रवसंवराणा परिहारासेयालक्षणानु न छानप्रतिपादकत्वात् चरणस्यचप्रवचनसारतासामान्यमायंसुयणाणं जावपिंदुसारापोतरमविसारोचरणंसारोचरणम्मनिव्वाणमि तिवचनप्रामाण्यादितिवन्ध भणियामिनिद्ययायनिर्णयायेदनिश्चयार्थनिश्चयोयार्थप्रयोजनमस्तिनिश्चयार्थं वक्ष्य इत्येतस्या क्रियायाः विशेषणं अथवानिर्गतकर्मचयौनिद्ययोगोतसादर्थमित्येवंशास्त्रविशेषणमिदंसुटुकेवलालोकविलोकनपूर्वतयाययावस्थितत्वेन भापितो भणितोपर्थोयस्थतन्तथाकै.सुभाषितार्थमित्याचमहातश्चतेसर्वज्ञत्वतीर्थप्रवर्तनाद्यतिसयवान्यापयशमुनयोमहर्षयस्तैतीर्थंकरित्यर्थः । अनचजंगूइत्यनेनर्जनूनाम्नःसुधर्मस्वामिशिष्यत्वात्मधर्मखामिनाप्रणीतमिदंसूत्रतइत्यभिपितंमचर्षिभिरित्यनेन चार्थततीर्थकरेरिति इहचसुधर्मस्वामिनप्रतिश्रीमन्महादरीरोगार्थतोऽस्याविधानेपियन्मर्षिभिरितिवद्धनचननिद्दे शेनतीर्थकरान्तराभिहितत्वमस्य प्रतिपा नाना
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy