SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ अज्जमुनामधेरम्मयतेवासी अज्जजंवूणामंत्रणगारकासवगोत्तेणंसत्तुस्मे हेजावसंखित्तविउलतेयलेसे अज्जमुहमस्मथरस्म यदूरसामते उड्ढे जाणूजावसंजमेणं तवसाप्रमाणं भावेमागो विहर तएणंसे अज्जजंबूजसड्ढे ३ उप्पन्नसड्ढे ३ संजायसड्ढे ४ समुप्प गामड्ढे ३ उट्ठाएउट्टेइ२ जेणेव अज्जमुहम्मे थेरेतेगोव उवागच्छद्र ग्रनसहमां थरंतिक्खुत्तो आयाहिणं पयाहिणं करेइर वंद गमंसर नचासन्न णाइटूरे विणएगा पंजलिउडे पज्जुवासमाणे एवंववासी जणंभंते समणेण भगवया महावीरेणं जाव संपत्तणं गारमम्य अंगम अणुत्तरोववाइयदसाणं अयमट्ठपणात दसमस्मणभंते अंगस्मपण्हावागरणाणं समयेणं जावसंपत्तेणं के अटेपपत्ते जंटसमम्म अंगम्मसमगाणं जावसंपत्तेणं दोसयखंधापणत्ता अण्हवदारायसंवरदारायपढ़मस्सगं भंतसुयखंधस्म समणणं जावसंप त्तेग कश्यमायणापणत्ता जंबपढ़मस्मणं सुयक्खंधम्म समणेणं जावसंपत्तेणं पंचअज्मयणापणत्तादोच्चस्मगांभंते एवंचेवएएसिगंभंते और अग्हयसंवराणं समगोणं जावसंपत्तेणं के अठ्ठपणत्त तएणं अज्जसुहमे येरे नंबूणामेण अणगारेणं एवंवत्तेसमाणे जंबूयणगारंएवं वयासीजनगमो इत्यादि अयंचतेणं कालेणमित्यादि कोग्रन्यः पष्ठागप्रथमन्नातावदवसेयः याचेहविश्रुतस्कंधतोक्तास्थमानरूढाएक तस्कंधतायाएव रूढत्वादितिगाथाव्याख्यात्वेवं जंबनि सन् गामोत्ति इदं वक्ष्यमाणतया प्रत्यक्षासन शास्त्र अगहय 諾諾諾論諾諾端带吊带
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy