SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ प्र. टी' ।। सूत्र भाषा 業籌繫蕤詐\ र्यमनार्यप्रयुक्त अन्यायं चान्यायोपेतं अपवादः परदूषणाभिधानंविवादो प्रतिपत्तिस्तत्संप्रयुक्त यत्तत्तथा वेलंवंपरेपा विडंबनकारियो जोबलंधैर्यंचष्टष्टविताभ्या बहुलंप्रचुरंधैर्यमोजवडलं निर्लज्जमपेतलज्ज लोकगर्हणीयंनिद्य दुर्दृष्टमसम्यगीचितं दुः श्रुतमसम्यगाकर्णि दुर्मुणितं असम्यक्ज्ञातं श्रात्मनः स्तवनास्तुतिपरेस निंदागर्दा निन्दामेवाह नसित्तिनासिनभवसित्वमिति गम्यते मेधावी पूर्वश्रुत ग्रहणदृटेशक्तियुक्तः तथानत्वमसिधन्यो धनंलब्धा तथानासि नभवसिप्रियधर्माधर्मप्रियतथा नत्व' कुलीनः कुलजाततथानासिनभवसि दानपतिर्दानदातेत्यर्थः तथानत्वमसिनूर चारभट: तथानासिनभवसिप्रतिरूपोरूपवान् नत्वमसिलष्टासौभाग्यवान् नपण्डितोबुद्धिमा अप्पणोयवणापरेसुनिँदानसिमेहावी तंसिधणोनसिपियधम्मो नतंकुलिणोन सिदाणपतौनतंमि सूरोनसिपडिरूवो नतंसिलोनपंडि नवहस्सुनवियतंतवस्ती याविपर लोग निच्छियमती आपणौस्तुतिकरेअनेरानीनिंदा तु तोबुद्धिवंतन होधननोलेणहारनही तुरंतो प्रियधर्मौन ही निर्मलकुलजातिनो तु नहोइ दाननो दातारनहीत् सूरनहौं तुतोपिंडेंरूपवंतनही तु तो सोभागवंत नहीत तोपंडितनही तु वश्रुतनहीं 'तोतपखीनहीनथोपरलो *
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy