SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ - प्र.टी. चादीनि चेप्यायुधानि सामान्यानि वाशास्त्राणि वार्थशास्त्रादीनि शास्त्राणि वाखगादीन्यक्षेप्यायुधानि शिक्षाशकलाग्रहणानि या 1 गमाचसिद्वान्ताः सर्वाण्यपितानि सत्येप्रतिष्ठितानि यसत्यवादिनां नकेपिमन्त्रादयोऽस्वसाध्यसाधकाप्रायोभवंतीतिभावः तथा सत्यमपि सद्भतार्थमावतया संयमस्योपरोधकारकं बाधककिञ्चिदल्पमपि नवक्तव्यं किंरूपंतदित्याइ हिंसयाजीववधेन सावधनच पापेनालापादिना संप्रयुक्तं यत्तत्तथा याहचतहेव काणंकाणित्ति पंडगपंडगत्तिय वाहियवाविरोगित्ति तेणं चोरोत्तिनोवएभेदचा रित्रभेद स्तत्कारिकाविकथाख्यादिकथास्तत्कारकंयत्तत्तथा तथाअनर्थवादो निःप्रयोजनोजल्पकलहश्च कलिस्तत्कारकंयत्तत्तथा अना हकारकंकिंचिनवत्तव्यं हिंसासावज्जसंपउत्तं भेतविकहकारक अणत्यवाय कलहहारकंणज्ज अववायविवावसंपउत्तं वेलवउज्जधेज्जवलंनिल्लज्ज लोयगरहणिज्ज दुदिट्टदुस्मयं अमुणियं वनीघातपापसहित जानादिकनेभेदकारीयो स्त्रीभक्तराजदेगादिकनीकथानोकणहारकार्यविनावोले कलहकारीमोवचननवोलेय N नार्यअन्याययपवादधनपर निंदासहितविटंबनावलधष्टपणोलज्यारहितएहयो तेइने तेलोकनिंदेचीलेदुष्टदीठोदुष्टसाभल्योअजाण पुरुषे 器盖器器誰能誰誰繼器業兼辦業雞飛恭恭器兼言 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy