SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ प्र०टी० ३३३ गुणवराव्ययानिवाअथवाशीलस्यगुणवराणांच वरगुणानावन: समुदायो येषुतानिशीलगुणवतानि तथासत्यं सघावादव नंधार्यवं मायावर्जन तत्प्रधानानिव्रतानियानितानि तथासत्यार्जवानिवातथानरकतिरयग्मनुजदेवगतिर्विवर्जयन्ति मोक्षप्रापकतयाव्यवच्छेद यतियानितानितथासर्जिन:शिष्यन्ते प्रतिपाद्यन्तेयानितानिसर्वजिनशासनानितान्येवकप्रत्ययेसर्वजिनशासनकानिकर्मरजोविदार यन्तिस्फोटयन्तियानितानि तथाभवशतविनाशनकानि अतएवदुःखशतविमोचनकानिसुखशतप्रवर्तनकानीतिचकंय कापुरुषैदुःखेनो त्तीर्यन्ते निठानीयन्तेइति कापुरुषदुरुत्तराणि सत्पुरुषं निषेवितानिवाचनान्तरे सप्पुरिसतीरियाई सत्पुरुषप्राप्ततीराणीत्यर्थः । वरवयाईसच्चज्जवव्वयाई नरगतिरिय मणुयदेवगतिविवज्जयकाई सव्वजिणसासणकाईकम्मरय विदारगाई भवसयविणासणकाई दुहसयविमोयणकाई सुहसयपव्वत्तणकाई कापुरिसदुरुत्त रकगतितिवैचगतिमनुष्यगतिदेवगतिनिवारणहारछे सर्वजिनभगवंतशीषयवावाछे कर्मरजनाविदारणहार भवनाशतनाविनाशकने । कारक दुःखनाशतनामूकाबणहार सुखनाथतनामवतावक कापुरुषनेपालतादुःकर सूरधीरनेसेव्याथकामोचनोजाइवोमार्गदेवलोक चव 器梁端業器器米業業業灘 - आषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy