SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्र०टी० ३३२ सूत्र भाषा स्थावराणां सर्वेषाभूतानां क्षेमकरणशीलातस्या अहिंसायाः सभावनास्तु भावनापञ्च कोपेतायाएव किंचित्ति किञ्च नाल्प ं यक्ष्य गुणो द्द ेशं गुणलेशमिति साम्प्रतं सविशेषणमनन्तरोदितमेवार्थं गद्य नान्ह ताणिउत्ति यानि सम्वरशब्देनाभिहितानि पुनरिमानि वक्ष्य माणानि हेसुव्रतशोभनत्रतजंब नामन् महातिकरणत्रयजोगत्रयेणयावज्जीव तथा सर्वविषयनिवृत्तिरूपत्वात् अणुव्रतापेचयान्ति व्रतानि नियमामहाव्रतानि लोयविदूयव्वयादूं ति लोकष्टतिदानि जीवलोकचित्तस्थास्थ्यकारीणिवतानियानितानि तथावाचनात रे लोयहियसव्ययाइ ंति तत्त्रलोकायहितं सर्वेददति यानितानि तथाश्रुतसागरदेशितानि यानितथातथातपो नशनादिपूर्वकर्मनिञ्ज रणफलं संयम: ष्टथिव्यादि संरक्षणलक्षणोभिनवकर्मानुपादानफलस्तद्रूपाणि व्रतानितपसंयमत्रतानि तपसंयमयोर्वानास्तिष्ययः क्षयो येषुतानितप:संयमाव्ययानितथाशौलं समाधानं गुणाश्च विनयादयः तैर्वराणि प्रधानानि यानित्रतानितानिशीलवर गुणवतानि शील ताणिउद्माणिसुव्वयमहवया लोकहियव्वयाद् सुयसागरदेसिया' तवसं जमवयाइ सौलगुण व्रतमोटाब्रतभष्यलोकनेहितकारीया सूत्रसमुद्रभाष्या तपसंयमत्रतयाचारविनयादिगुणप्रधानव्रत सत्यमायानोपरित्यागत्रतन KE
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy