SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ - * यानुवर्तिनौएवं हृदयेप्सितकारकौकिच्चाई करणीयाइतिकर्तव्यानिप्रयोजनानीत्यर्थःअथवाकत्यानिनैत्यिकानिकरणीयानिकादाचि कानिप्रत्यनुभवंतौएगउत्तिकचि देकस्मिन् देशेसहितयो:मिलितयोः समुपागतयोरेकतरस्यग्टहेसंनिपन्नयोरूपविष्टयोः सन्निविष्टयोः संहनतयास्थिरसुखासनतयाच व्यवस्थितयोमिथःकथापरस्परकथातस्याः समुल्लापोजल्पोय सतथासमुदपद्यतसमेञ्चत्तिसमेत्यपाठांत करणौज्जाईपचणुभ्भवमाणाविहरंति तएणतेसिसत्थवाहदारगाण अणयाकयाई एगोस । हियाण समुमुवगयाण सणिसणाण सणिचिठ्ठाण इमेयारूवेमिहोकहासमुल्लावे समुपज्जित्या जण देवाणुप्पिया सुहंदुहवापबज्जावा विदेसगमण वासमुपज्जइ तण अम्हेएगोसमेच्च णित्थ ANS चरेशवेडजणा तिवारपछी सार्थवाचनापुत्रवेहुने अन्यदाएकदाप्रस्तावे किहाएकएकदेशने विखेएकठामिल्या समुपागता व्याछे एकनाथरनेविखेवैठाछे सन्निचिट्ठनिश्चलमुखमासनपणेरडाछे एइवोागलिकहिस्येतेहवो मिथ:माहोमादिकथावार्त्तानोस मुल्लापवोलवोछे जेतेएचवो उपनेतेके वोऊपनोतेकहेले नेकारणथकीहेदेवानुप्रियएकएकनेकहे सुखयथवादुख अथवादिचालेवी 张器器器器端器器器端端端器端端
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy