SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ तीस्थगयंती सवेष्टयता कत्वात् सहैव एकावलीयौतौ तथाएतच्चा असतेजनयति संरक्षतीपालयंती संगोपयंतीस्थगयंती संवेष्टयंतीपोषयंती सहजातौजन्मदिनस्य कत्वात् सहवौसमेतयोरविमुपगत त्वात्सहपासुक्रीडितकौसमानबालभावत्वात् सहदारदशिनी समानयौवनारंभकत्वात सहेव एकावसरएवजातकामविकारतयादारा नखकीयेरभाये तथाविधदृष्टिभिदृष्टवंती अथवासहसहितोसंतौ अन्योन्यग्टइयोहारेपश्यतस्तत्प्रवेशनेनेत्येवं शीलौयौतौ तथाएतच्चा नंतरोक्तखरूपमन्योन्यानुरागेसति भवतीत्याह अन्योन्यमनुरक्तोस्रहवंत: अतएवान्योन्यमनुव्रजत इत्यनुबजौएवंदानुवत्तकावभिप्रा 法務業凝器蒸業影器叢叢器器繼器讓繼器器辦業 अपमणमणुब्वयया अपमणछंदाणुवत्तथाअणमपहियथपियकारया अणमणेसुगिहेसुकिच्चाई 而諾業器端器路端端端端端端業 वा नीकीडारामतिकरताछे सरखाबालपणायकी संघातेदारास्त्रीप्रतेदेखताजोताछे सरीखायौवननाारंभपणाथकी वलौतेवेड केह वाले माहोमाहिअगरत्तासनेहवंतरागवंत एकारणथकीननोन्यमाहोमाहि संघातेअनुब्रजचालेछौडेछे एकारणथकीअन्योन्य माहोमांहिकुंदानुवर्तिवो रुंदकहताछांदेपोताने अभिप्रायेप्रवतके एकारणथकीमाहोमाहेहीयाचित्तनेविषे अंतरंगप्रीतनाकारक केएतावताकारमोरागनथी अन्योन्यमाहोमाहिघरनाकिच्चकहताकतव्यकरणीय प्रयोजनकार्यकामतेप्रते पञ्चणभवकरताछतावि
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy