SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ जा टी. कनव 器器器器震器帶點器器端器點識帶崇器器品新北 हौपानामन्यतिमावः भारतेवर्षेक्षेत्रे दाहिणड्ढभरहेत्ति दक्षिणाईभरतेनोत्तराईभरते देवीति राजभार्या वसउत्तिवर्णकोव.च्यः सचवक्ष्यमाणधारिण्याइवदृश्य: अत्तएति आत्मजःअंगजइत्यर्थ: अहीणजावसुरूवेत्ति इहयावत्करणादिदं द्रष्टव्यं अहीणपंचिंदियस रौरेअहीनान्यन्य नानि लक्षणत: खरूपतोवा पंचापीन्द्रियाणि यस्मिस्तत्तथाविधंशरीरं यस्यसतथा लक्खणवंजणगुणोयवेए लक्ष लेणंतेणंसमएणं इहेवजंबूहीवेभारहेवासे दाहिणभरहेरायगिहे णामणयरेहोत्था बणोगुणसे लएचईएवणो तत्थणंरायगिहेणयरे सेणिएणामंरायाहोत्था महयाहिमवंतवणश्रोतस्सणंसेणि यस्मरणोणंदाणामंदेवीहोत्था सुकमालपाणिपायावरणो तस्मणंसेणियस्मपुत्ते णंदाएदेवीए अत्तए । तिणसमे एहीजब होपे भरतक्षेने तेमध्यदक्षिणभरतक्षेत्रे राजग्टहनगरयो नगरवर्णनयोग्य तिहागुणशिलनामेयक्षनोठामछे वर्णनयोग्य तिचातेणेराजग्टहनगरे श्रेणिवानामेराजाजवा मोटाहिमवंत मेरुसमानवखाणवासरीखोछे तेश्रेणिकराजानीनंदाना मेभार्या हुई चूहालाहाथपगछेजेहना तेरेणिकराजानोपुत्रनंदादेवीनो धात्मजअंगजअभयनामे कुमारहुवा हीणनथोपांचे 縣染器器器繼器带齡器諾諾諾器端梁 भाषा
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy