SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ लिसुताभिधानोऽमात्यः इतिच ।१४। नंदिफलत्ति नंदिक्षाभिधानतरुफलानि ।१५। अमरकंका धातकीखंडभरतक्षेत्रराजधानी १६ प्राइगति पाकीजात्या: समुद्रमध्यवर्तिनोऽण्याः ।१७ सुसुमाइयत्ति सुसमाभिधाना छिदुहिता ।१८। अपरंच पुंडरीक ज्ञातसेकोनविंशतितममिति ।१६। यदिप्रथमथुतस्कन्धस्ये तान्यध्ययनानिभगवतीतानिततःप्रथमाध्ययनस्य कोर्थोभगवताप्राप्तइति शास्त्रार्यप्रसाावना अथैवंटटतं जयस्वामिनं प्रतिमुधर्मखामी यथाश्रुतमय वक्त सुपासते ति एवमित्यादिसुगम नवरंएवमिति वक्ष्यमाणप्रकारोर्थः प्रजप्त इतिप्रझमः खलुपियालंकार जंगरिति शिष्यामन्त्रगणे वेतिदेशतःप्रत्यक्षासन्न न पुनरसंख्येयत्वात्जंयूब अवनयपुडीय१६ णायाएएगुणयोसयमे जणंभंतेसमणेणं जावसंपत्तणं णायाणंए गुणवीसा उझायणापत उक्वित्तणाएजावपुंडरोए यपढमस्सगंभंतेअभायणस्मकेपणत्ते एवंखलुजंबू तेणंका दृष्टातजाणिवा यदिभगवते श्रीमहावीर जिज्ञासंपर्गातिका ज्ञातानाएगुणीपउदाचरगाजागिावा अध्ययनकया तेको उचिप्तगन्दे मेषकुमारनो यायत्पुढरीतनोउगगौसमो पहिला अध्ययननेयिषे हेपूज्यस्य यर्यप्ररूप्योरे गोप्रकारे निशे अशोनं तिणकाले 清代號號號號 器靈雞雞器养器器 LIERemix
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy