SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ 樂樂器提諾器器諾諾器器恭諾 तदितियथाखङ्गादिक्रमितुमशक्य अवसशक्य प्रवचनमनुपालयितुमितिभावःगुरुकमहाशिलादिकलंवयितव्यमवलंबनीयंप्रवचनंगुरुकलं वनमिवदुष्करंतदितिभाव: पसिधारायासंचरणीयमित्य वरूपं यदुवतंनियमातदसिधारावतं चरितव्यमासेव्यंयदेतत्प्रवचनानुपालनं तहदेतदुष्करमित्यर्थःकस्सादेतस्य दुष्करत्वमतउच्यते णोयकप्यइइत्यादि रइयएवत्ति बौद्देशिकभेदस्तच्चमोदकचूर्णादिपुनर्मोदकचू दिपुनर्मादकतयारचितं भक्तमितिगम्यते दुर्भिक्षभक्त यद्भिक्षकार्थं दुर्भिक्षेसस्क्रियते एवमन्यान्यपि नवरंकातारमरण्य वर्दलिका र रियबणोयखलकप्पंति जाथासमणाणनिग्गधाणं आहाकस्मिएवाउद्देसिएवा सौयगडेवाठविएवा रइएवा टुम्भिक्खभत्तेवावद्दलिया भत्तेवाकांतारमत्त वागिलाणमत्त वा मूललोयणेवाकंदभोयणेवा श्रमणतपस्खी एइवानियसाधुचारित्रीयाने आधाकर्मी आहारनलेवोकाल्प साधुसाधवीनिमित्तउद्दे सीनेवरेत्राण्यो तथावलीकृत कर्मसाधुनिमित्तमोदकाचूर्णादिवलीमोदकपणे रच्याकी, तेनकल्प तथायतीनिमित्तथापी मूक्योराख्योनकल्ये एहवीरचनादो हिलीछे तथावलीजेभिक्षाचरने अर्थेदुःकालनेविषे अन्नादिराधीयेले तेनकल्प तयावद्दलिकादानघणीटिहुतेछतेअनाथजीवनेदान
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy