SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ तरेणएकाताएकविभागाचयायस्य तत्तथालोहमयाइवयाः चयितव्या:प्रवचन मितिप्रकम: लोचमवयवचर्वगामिबदुष्करंचरगामिति भाव:वालकावकलयनिराखादं वैषयिकमुपासादनापेक्षयाप्रवचनं गंगेवमहानदीप्रतित्रोतसागमनं प्रतियोतोगमनंतगावसत्तात यागतिश्रोतोगमनेनगंगेव दुस्तरप्रवचन मितिभावःएवं समुद्रोपमावचनमपितीच्ण पनकुन्तादिकांक्रमितथ्यमाममणीयंयदेवतत्प्रवचनं पडीसोयगमणयाए महासमुद्दोवभूयाहिंदुत्तरे तिक्षकमियव्वंगुरुयं लंबेयव्वंअसिधारावसंच तिमसंयमपिणनीरसजाणियो हेपुत्र हिमतपर्यतथवी पडतो गंगानदीनोमोटो प्रतियोतप्रयाचपाणीनो परसाइमोचावतोतेणे ई करीतरीनायादोरिलो छोप्नेचनीपरेचारित्रमार्गदोचिलोछे तथामजामोटोसमुद्र गिद्धबाहेकरीदुसरतरिवोतेपुग्यहोधिलोजाणि तिमसमुद्रनीपरेपारपामियो जानाटिगुणसमुद्रदुसरछेतीप्रोपलभालादिक याकमियोदोषिलोतिमचारिखदु'कर तथामोटीथिला दिकप्रतेयलंग्युउलंघयो दोधिन्नोतिमचारिवदो० तथापली चमितरयारनीधाराई चालिनोएच्य ययततनियम ऐ चरिव पाच रिजेतेचारियपालनोदुःकर कण कारणयकी एचारित्वनो दुःकरपगोरे नेकही ये पलनियमपिन कल्पे नौं हेजातहे पुत्र - - - - -
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy