________________
१४२ कि-' नहीं मारना' और ' अनुकंपा-'- ये दोनों एक ही अर्थके सूचक होते तो, प्राणातिपात विरमण ( जीवको मारनेसे हटना ) से अकर्कश वेदनीयकर्म और प्राणकी अनुकंपासे शातावेदनीयकर्म, ऐसे भिन्न २ कर्म भगवान् नहीं दिखलाते । देखिये इस पाठकोः
" अस्थि णं भंते ! जीवाणं ककसवेयणिज्जा कम्मा कजंति ? हंता अस्थि । कहण्णं भंते ! जीवाणं कक्कसवेयणिज्जा कम्मा कति ? गोयमा ! पाणाइवाएर्ण जाव मिच्छादसणसल्लेणं, एवं खलु गोयमा ! जीवाणं कक्कसवेयणिज्जा कम्मा कजंति । अस्थि णं भैते ! नेरइयाणं ककसवेयणिज्जा कम्मा कज्जति ? गोयमा ! एवं जाव वेमाणियाणं ॥ अत्थि णं भंते ! जीवाणं अककसवेयणिज्जा कम्मा कज्जंति ? हंता अस्थि । कहणं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कज्जंति ? गोयमा ! पाणाइवायवेरमणेणं, जाव परिग्गहवेरमणेणं, कोह विवगेणं, जाव मिच्छादंसणसल्लविवेगेणं, एवं खलु गोयमा ! जीवाणं अकक्कसवेयाणिज्जा कम्मा कज्जंति । अत्थि णं भंते ! नेरइयाणं अक्ककसवेयणिज्ना कम्मा कज्जति? णो इणहे समठे, एवं जाव वेमाणियाणं, ण वरं मणुस्साणं जं जीवाणं ॥ अत्थि णं भंते ! जीवाणं सायावेयणिज्जा कम्मा कज्जति ? हंता अस्थि । कहण्णं भंते ! जीवा सायावेयणिज्जा कम्मा कज्जति ? गोयमा ! पाणाणुकंपयाए, भूयाणुकंपयाए, जीवाणु कंपयाए, सत्ताणुकंपयाए, बहूणं पाणाणं जावसत्ताणं अदुक्खणयाए, असोयणयाए,अजूरणयाए, अतिप्पणयाए, अपिट्टणयाए, अपरियावणयाए, एवं खलु गोयमा ! जीवाणं सायावेयणिज्जा कम्मा कज्नंति, एवं नेरइयाण वि, जाव वेमाणियाणं ॥ अस्थि णं भंते ! जीवाणं असायावेयणिज्जा कम्मा कति ?