SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २६० ] श्री अमितगति श्रावकाचार . अर्थ-जैसे सूर्यके शरीरनै अन्धकार दूरि भागै है अर अग्निके शरीरतें शीत दूरि भाग है तैसें औषध देनेवाले पुरुषके देहतें रोगीपना दूरि भागे है ।।३६॥ प्रारोग्यं क्रियते येन योगिनां योगमुक्तये । तदीयस्य न धर्मस्य समर्थः कोऽपि वर्णने ।४०॥ अर्थ-जाकरि योगीश्वरके मन वचन कायकी मुक्तिके अथि रोगरहितपना कीजिए है ताके धर्मके वर्णन विर्षे कोई भी समर्थ नाहीं । ४१॥ चारित्रं दर्शनं ज्ञानं स्वाध्यायो विनयो नयः । सर्वेऽपि विहितास्त न दत्तं येनौषधं सताम् ॥४१॥ अर्थ-जानें साधूनिकों औषधदान दिया ताने चारित्र दर्शनज्ञान विनय नीति ये सर्व ही किये। भावार्थ-औषधत शरीर निरोग होय तब सर्व धर्मका साधन वनै है. ऐसा जानना ॥४१॥ __ऐसें औषधदानका वर्णन किया; आगें शास्त्रदानकौं कहैं हैं संसृतिश्छिद्यत येन निर्वृतिर्थेन दीयते । मोहो विघूयते येन विवेको येन जन्यते ॥४२॥ कषायोर्मद्यत येन मानसं येन शम्यते । अकृत्यं त्याज्यते येन कृत्ये येन प्रवर्त्यते ॥४३॥ तत्वां प्रकाश्यते येन येनातत्वं निषिध्यत । संयमः क्रियते येन सम्यक्तं येन पोष्यते ॥४४॥ देहिभ्यो दीयत ये न तच्छास्त्रं सिद्धि लब्धये । कस्तन सदृशो धन्वो विद्यते भुवनत्रये ॥४५॥
SR No.007278
Book TitleAmitgati Shravakachar
Original Sutra AuthorN/A
AuthorAmitgati Aacharya, Bhagchand Pandit, Shreyanssagar
PublisherBharatvarshiya Anekant Vidwat Parishad
Publication Year
Total Pages404
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy