SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः। on0000 वृकव्याघ्रघूककाकाहिवृश्चिकभल्लूकगृध्रशुनकादि । शलाग्निकुंतमुद्रप्रभृति स्वांगे विकुर्वति ॥ १८५ ॥ वय । छायामात्रमेवार्थः ॥ १८५ ॥ अथ क्षेत्रगतपदार्थक्रौर्य गाथाद्वयेनाह;वेदालगिरी भीमा जंतसयुक्कडगुहा य पडिमाओ। लोहणिहग्गिकणड्डा परसूछुरिगासिपत्तवणं ॥१८६ ॥ वेतालगिरयः भीमा यंत्रशतोत्कटगुहाश्च प्रतिमाः । लोहनिभाग्निकणाढ्याः परशुछुरिकासिपत्रवनम् ॥ १८६ ॥ वेदाला। वेतालाकृतिगिरयः भीमाः यंत्रशतोत्कटगुहाश्च तत्रस्थाः प्रतिमा लोहनिभाग्निकणाढया वनं च परशुछुरिकासिपत्रवनम् ॥ १८६ ॥ कूडा सामलिरुक्खा वयिदरणिणदीउ खारजलपुण्णा। पूहरुहिरा दुगंधा दहा य किमिकोडिकुलकलिदा १८७॥ कूटाः शाल्मलिवृक्षाः वैतराणिनद्यः क्षारजलपूर्णाः । पूयरुधिरा दुर्गधाः हृदाश्च कृमिकोटिकुलकलिताः ॥ १८७ ॥ कूडा । कूटाः असत्याः शाल्मलिवृक्षाः वैतरण्याख्या नद्यः क्षारजलपूर्णाः पूयरुधिरा दुर्गंधाः ह्रदाश्च क्रिमिकोटिकुलकलिताः ॥ १८७ ॥ अथ तथाविधनदीमाप्य किं भवतीत्यत आह;अग्गिभया धावंता मण्णता सीयलंति पाणीयं । ते वइदरणिं पविसिय खारोदयदडसव्वंगा॥ १८८॥ अग्निभयाद्धावंतः मन्यमानाः शीतलमिति पानीयं । ते वैतरणी प्रविश्य क्षारोदकदग्धसर्वांगाः ॥ १८८ ॥ ६
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy