SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे पंचघनयोजनमानं षोडशहृतं उत्पतंति नैरयिकाः । धर्मायां वंशादिषु द्विगुणं द्विगुणं इति ज्ञातव्यम् ॥ १८२ ॥ 40 पण । पंचघनयोजन मानं षोडशहृतं उत्पतंति नैरयिकाः घर्मायां वंशादिषु पुनर्द्विगुणं द्विगुणमिति ज्ञातव्झम् ॥ १८२ ॥ अथ तत्रस्थाः पुराणनारका उड्डीय पतितान् किं कुर्वेति इत्यत्य आह;पौराणिया तदा ते दहूण इणिहुरारवागम्म | खोंवंति णिचिंति य वणेसु बहुखारवाशीण ॥ १८३ ॥ पौराणिकाः तदा तान् दृष्टा अतिनिष्ठुरारखा आगम्य । घ्नंति निषिचति च व्रणेषु बहुक्षारवाणि ॥ १८३ ॥ पौरा | पौराणिका नारकास्तदा तान् नूतनान् दृष्ट्वा अतिनिष्ठुरारवा आगम्य घ्नंति निषिंचंति च व्रणेषु बहुक्षारवारीणि ॥ १८३ ॥ अथ ते नूतनाः किं कुर्वतीत्यत आह; - तेवि विहंगेण तदो जाणिदपुव्वावरारिसंबंधा । असुहापुहविक्किरिया हणंति हण्णंति वा तेहिं ॥ १८४ ॥ तेपि विभंगेन ततः ज्ञातपूर्वापरारिसंबंधाः । अशुभापृथग्विक्रिया प्रति हन्यते वा तैः ॥ १८४ ॥ तेवि । तेपि विभंगेन ततः परं ज्ञातपूर्वापरारिसंबंधा: अशुभा पृथग्विक्रियाः संतः घ्नंति परान् स्वयं हन्यंते वा तैरन्यैः ॥ १८४ ॥ अथापृथग्विक्रियाकरणप्रकारमाह; -- वयवग्घघूगकागहिविच्छियभल्लूकगिद्ध सुणयादि । सूलग्मिकोंतमोग्गरपहुदी संगे विकुव्वंति ॥ १८५ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy