SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। nvvvv Vvvvvvvvvvvvv wwwwwwwww थूहो जिणविंबचिदो णवण्हमेवं कमेण तप्पुरदो । वासायामसहस्सं बारसवेदिजुद हेममयपीठं ॥ ९९९ ॥ स्तूपः जिनविंबचितः नवानामेवं क्रमेण तत्पुरतः । व्यासायामसहस्रं द्वादशवेदीकुतं हेममयपीठं ॥ ९९९ ॥ हो । जिनविंबरचितः स्तूपोस्ति नवानां स्तूपानामेवं क्रमेण स्वरूपं स्यात् । ततः स्तूपस्य पुरतो व्यासायामसहस्रं द्वादश १२ वेदीयुतं हेममयपीठमस्ति ॥ ९९९॥ तहिं चउदीहिगिवासक्खंधा बहुमणिमया ससालतिया। बारहजोयणआयदचउमहसाहा अणेयतणुसाहा १००० तस्मिन् चतुर्दीधैंकव्यासस्कंधौ बहुमणिमयौ सशालत्रयो । द्वादशयोजनायतचतुर्महाशाखौ अनेकतनुशाखौ ॥ १००० ॥ तहिं । तस्मिन पीठे चतुर्योजनीधैंकयोजनव्यासस्कंधौ बहुमणिमयौ शालत्रयसहितौ द्वादशयोजनायतचतुर्महाशाखौ अनेकतनुशाखौ ॥ १००० बारहजोयणवित्थडसिहरा सिद्धत्थचेत्तणामतरू । णाणादलपुप्फफला पंचहियापउमपरिवारा ॥१००१॥ द्वादशयोजनविस्तृतशिखरौ सिद्धार्थचैत्यनामतरू । नानादलपुष्पफलौ पंचाधिकपद्मपरिवारौ ॥ १००१ ॥ बारह । द्वादशयोजनविस्तृतशिखरौ नानादलपुष्पफलौ पंचाधिकपापरिवारौ सिद्धार्थचैत्यनामानौ तरू स्तः ॥ १००१ ॥ मूलगपीठणिसण्णा चउदिसं चारि सिद्धजिणपडिमा तप्पुरदो महकेदू पीठे चिट्ठति विविहवण्णणगा १००२ मूलगपीठनिषण्णा चतुर्दिक्षु चतस्रः सिद्धजिनप्रतिमाः । तत्पुरतः महाकेतवः पीठे तिष्ठति विविधवर्णनकाः ॥ १००१ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy