SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३९८ त्रिलोकसारे जिण । जिनगृहव्यासा ५० यामः १०० षोडश १६ योजनोच्छ्रितो मुखमंडपः तज्जिनगृहपुरतो भवति । तस्याये चतुरस्रप्रेक्षणमंडपश्च स्यात् ॥ ९९५ ॥ सदवित्थारो साहियसोलुदओ हेमपीडियं पुरदो। चउरस्सं जोयणदुगसमुच्छयं सीदिवित्थारं ॥ ९९६ ॥ शतविस्तारः साधिकषोडशोदयः हेमपीठं पुरतः । चतुरस्रं योजनाद्वकसमुच्छ्रयं अशीतिविस्तारं ॥ ९९१ ॥ सद । स च कियानिति चेत्, शतयोजन १०० विस्तारः साधिकषोडश १६ योजनोदयः । तत्प्रेक्षणमंडपस्य पुरतो योजनविकसमुच्छ्यमशीतियोजन ८० विस्तारं चतुरस्रं हेममयपीठमस्ति ॥ ९९६ ॥ तम्मज्झे चउरस्सो मणिमय चउविंदवास सोलुदओ। अट्ठाणमंडओ तप्पुरदो तालुदयथूवमणिपीढं ॥९९७ ॥ तन्मध्ये चतुरस्रः मणिमयः चतुर्वेदव्यासः षोडशोदयः । आस्थानमंडपः तत्पुरतः चत्वारिंशदुदयस्तूपमणिपीठं ॥९९७ ॥ तम्म । तत्पीठमध्ये चतुरस्रो मणिमयश्चतुर्घन ६४ व्यासः षोडश १६ योजनोदय आस्थानमंडपः स्यात् । तत्पुरतः पुनश्चत्वारिंश ४० द्योजनोदयस्तूपस्य मणिमयं पीठमस्ति ॥ ९९७ ॥ तं पुण चउगोउरजुदबारंबुजवेदियाहि संयुत्तं ।। मज्झे मेहलतियजुद चउघणदीहुदयवास बहुरयणो९९८ तत् पुनः चतुर्गोपुरयुतद्वादशांबुनवेदिकाभिः संयुक्तं । मध्ये मेखलात्रययुतः चतुर्घनदीर्घोदयच्यासः बहुरनः ॥ ९९८ ॥ तं पुण । तत्पीठं पुनश्चतुर्गोपुरयुतद्वादशांबुजवेदिकाभिः संयुक्तं । तत्पी. ठमध्ये मेखलात्रययुतश्चतुर्घन ६४ दीर्घोदयव्यासो बहुरत्नः ॥ ९९८ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy