SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे घणमाउ | घनमातृकायाः सर्वधारावत् प्रक्रिया, अंकसंदृष्टौ प्रदश्यते१, २, ३, ४, ५, ६, ७, ८, आदिः ४० । अयं तु विशेष: सर्वपश्चिमो राशिः । क इति चेत्, केवलज्ञानस्य ६५ = आसन्नधन ६४००० प्रथममूलं ४० तदेव तस्याः घनमातृकायाः स्थानमिति जानीहि ॥ ६४ ॥ अथाधनमातृकधारोच्यते ; --- २८ तं रुवसहिदमादी केवलमवसाणमघणमाउस्स । आसण्णघणपदूर्ण केवलणाणं हवे ठाणं ॥ ६५ ॥ तत् रूपसहितं आदिः केवलमवसानमघनमातृकायाः । आसन्नघनपदोनं केवलज्ञानं भवेत् स्थानम् ॥ ६५ ॥ तं । अंकसंदृष्टौ घनमातृकायाः अंतः ४० सः रूपसहितश्चेत् ४१ अघनमातृकाया आदिः अस्या अवसानं केवलज्ञानमेव ६५ = अस्याः स्थानं "पुन: केवलज्ञानस्य ६५ = आसन्नघन ६४००० मूलो (४०) नं केवलज्ञानमेव ६५४९६ भवेत् ॥ ६५ ॥ अथ द्विरूपवर्गधारां गाथासप्तकेनाह; - बेरूववग्गधारा चउ सोलसबेसदसहियछप्पणं । पण्णट्ठी बादलं एकटं पुव्वपुव्वकदी ॥ ६६ ॥ द्विरूपवर्गधारा चत्वारः षोडश द्विशतसहितषट्पंचाशत् । पण्णट्टी द्वाचत्वारिंशत् एकाष्टी पूर्वपूर्वकृतिः ॥ ६६ ॥ वेरूव । द्विरूपवर्गधारा कथ्यते । चत्वारि ४ षोडश द्विशतसहितषट्पंचाशत् २५६ पण्णपिंचसयाछत्तीसा ६५५३३ “ बादाले चउणउदी छण्णउदि. बिहत्तरीयछण्णउदी 66 ४२९४९६७२९६ एक्कड्ड च चउ छस्सत्तयं च च य सुण्ण सत्ततियसत्ता । सुण्णं णव पण पंच य एक्कं छक्केक्कगो य छक्कं च ॥ १८४४६७४४०७३७०९५५१६१६ ॥ एवमुत्तरोत्तर " राशिः पूर्वपूर्वस्य कृतिः ॥ ६६ ॥ ""
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy