SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ लोक सामान्याधिकारः । अथ वर्गमातृकधारामाह; - इह वग्गमाउआए सम्यगधारख्व चरिमरासीदु । पढमं केवलमूलं तद्वाणं चावि तञ्चैव ॥ ६२ ॥ इह वर्गमातृकायां सर्वकधारा इव चरमराशिस्तु । प्रयमं केवलमूलं तत्स्थानं चापि तदेव ॥ ६२ ॥ इह व । इह बर्गमातृकधारायां सर्वधारावत् चरमराशिस्तु केवलज्ञानस्य प्रथममूलं तस्याः स्थानमपि तावदेव | अंकसंवृष्टौ । १, २, ३, के_४ ॥ ६२ ॥ अथावर्गमातृकधारोच्यते;अकदीमाउअ आदी केवलमूलं सरूवमंतं तु । केवलमणेय मज्झं मूलूणं केवलं ठाणं ॥ ६३ ॥ अकृतिमातृकाया आदिः केवलमूलं स्वरूपमंतं तु । केवलमनेकं मध्यं मूलोनं केवलं स्थानम् ॥ ६३ ॥ - अकदी । अकृतिमातृकधारायाः आदिः केवलज्ञानस्य प्रथममूलं रूप-सहितं अंतस्तु केवलज्ञानं मध्यमनेकविधं तस्याः स्थानं स्वमूलोनकेवलज्ञानमात्रं । अंकसंदृष्टौ ५, ६, ७, ८, ९, १०, ११, १२, १३, १४, १५, १६. ॥ ६३ ॥ अथ घनमातृकधारामाह; aणमा उगस्स सव्वगधारं वा सव्वपच्छिमो रासी । आसण्णविंदमूलं तमेव ठाणं विजाणाहि ॥ ६४ ॥ घनमातृकायाः सर्वकधारा इव सर्वपश्चिमो राशिः । आसन्नवृंदमूलं तदेव स्थानं विजानीहि ॥ ६४ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy