SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे पडि । प्रतिवर्षमाषाढमासे तथा कार्तिकमासे फाल्गुनमासे चाष्टमीत आरभ्य पूर्णिमादिनपर्यतम भीक्ष्णं द्वौ द्वौ प्रहरौ स्वस्वसुरैः सह ॥ ९७६ ॥ ___किं कुर्वतीति चेत्;सोहम्मो ईसाणो चमरो वइरोचणो पदक्खिणदो। पुव्ववरदक्खिणुत्तरदिसासु कुव्वंति कल्लाणं ॥ ९७७ ॥ सौधर्म ईशानः चमरो वैरोचनः प्रदक्षिणतः । पूर्वापरदक्षिणोत्तरदिशासु कुर्वति कल्याणं ॥ ९७७ ॥ सोह । सौधर्म ईशानश्चमरो वैरोचनश्च प्रदक्षिणतः पूर्वापरदक्षिणोत्तरदिशासु कल्याणं पूजां कुर्वति ॥ ९७७ ॥ इदानीं त्रिलोकस्थिताकृत्रिमचैत्यालयानां सामान्येन व्यासादिकमाह;-- आयामदलं वासं उभयदलं जिणघराणमुच्चत्तं । दारुदयदलं वासं आणिद्दाराणि तस्सद्धं ॥ ९७८॥ आयामदलं व्यासं उभयदलं जिनगृहाणामुच्चत्वं । द्वारोदयदलं व्यासः आणुद्वाराणि तस्याधं ॥ ९७८ ॥ आवाम । उत्कृष्टादिचैत्यालयानामायामा १००५०।२५ धैं तेषां व्यासः ५०।२५२३५ आयामव्यासयोरुभयो उ. १५० म ७५ ज दलं जिनगृहाणामुच्चत्वं ७५३५५ तेषां द्वारोदयः १६।८।४ दलं द्वारव्यासः ८।४।२ क्षुल्लकद्वाराणि वृहद्वारा|दयव्यासानि ॥ ९७८ ॥ उक्तार्थमेव विशेषतो गाथाद्वयेनाह;वरमज्झिमअवराणं दलक्लमं भद्दसालणंदणगा। गंदीसरगविमाणगजिणालया होति जेहा हु ॥ ९७९ ॥ वरमध्यमावराणां दलक्रम भद्रशालनंदनकाः । नंदीश्वरकविमानगजिनालया भवंति ज्येष्ठाः हि ॥ ९७९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy