SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । ३९१ तब्बाव । तेषु द्वापंचाश ५२ नगेष्वपि द्वापंचाश ५२ ज्जिनालया भवंति तेषु इतरसुरैः भवनत्रयदेवैश्च सहिताः सौधर्मादयो द्वादशकल्पद्राः ॥ ९७३ ॥ ते कथंभूताः गयहयकेसरिवसहे सारसपिकहंसकोकगरुडे य । मयरसिहिकमलपुप्फयविमाणपहुदिं समारूढा ॥ ९७४॥ - गजहय केसरिवृषभान् सारसपिकहंस कोकगरुडान् च । मकरशिखिकमलपुष्पकविमानप्रभृति समारूढाः ॥ ९७४ ॥ गय । गजहयकेसरिवृषभान् सारसपिक हंस को कगरुडांव मकराशखिकमलपुष्पक विमानप्रभृति समारूढाः ॥ ९७४ ॥ पुनः कथंभूताः दिव्वफलपुप्फहत्था सत्थाभरणा सचामराणीया । बहुधयतूरारावा गत्ता कुव्वंति कल्लाणं ॥ ९७५ ॥ दिव्य फलपुष्पहस्ता शस्ताभरणाः सचामरानीकाः । बहुध्वजतूर्यारावा: गत्वा कुवैति कल्याणं ॥ ९७५ ॥ दिव्व । दिव्यफलपुष्पहस्ता शस्ताभरणाः सचामरानीका : बहुध्वजतूर्यारावाः संतो गत्वा ऐंद्रध्वजादिकल्याणं कुर्वेति ॥ ९७५ ॥ कदा इतिचेत्; पडिवरिसं आसाढे तह कत्तियफग्गुणे य अट्ठमिदो । पुण्णदिणोत्ति यभिक्खं दो दो पहरं तु ससुरेहिं ॥ ९७६ प्रतिवर्षमाषाढे तथा कार्तिके फाल्गुने च अष्टमीतः । पूर्णादिनांतं चाभीक्ष्णं द्वौ द्वौ प्रहरौ तु स्वसुरैः ॥ ९७६ ॥ ―
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy