SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३५६ त्रिलोकसारे पायारं । तत्प्राकारांतर्भागे वेदिकायुतं योजनार्धव्यासं वनमस्ति चतु रिव्यासं १६ जंबूद्वीपस्य सूक्ष्मपरिधौ ३१६२२८ न्यूनयित्वा ३१६२१२ चतुर्भिर्भक्ताश्चेत् ७१०५३ विजयादिद्वाराद् द्वारांतरं स्यात् ॥ द्वीपसमुद्रमध्यस्थितप्राकारवर्णन सहितं जंबूद्वीपवर्णनं समाप्तं ॥ ८९५ ।। अथ लवणार्णवाभ्यंतरवर्तिनां पातालानामवस्थानं तत्संख्यां तत्परिमाणं चाह; - लवणे दिसविदिसंतर दिसासु चउ चउ सहस्स पायाला मज्झुदयं तलवदणं लक्खं दसमं तु दसमकमं ॥ ८९६ ॥ लवणे दिशाविदिशांतर दिशासु चत्वारि चत्वारि सहस्रं पातालानि । मध्योदयः तलवदनं लक्षं दशमं तु दशमक्रमं ॥ ८९६ ॥ लवणे । लवणसमुद्रे दिक्षु ४ विदिक्षु ४ अंतरदिक्षु च ८ यथासंख्यं चत्वारि चत्वारि सहस्रं पातालानि । तत्र दिग्गतपातालानां मध्यमेकलक्षव्यासं १ ल. उदयश्च तथा १ ल. तलव्यासो अस्य १ ल दशमांशः १०००० वदनव्यासश्च । तथा विदिग्गतपातालानां दिग्गतपातालदशमांशक्रमो ज्ञातत्र्यः अंतर दिग्गतपातालानां च विदिग्गतपातालदशमांश क्रमो ज्ञातव्यः ॥ ८९६ ॥ अथ दिग्गतपातालानां संज्ञादिकमाह; - बडवामुहं कदंबगपायालं जूचकेसरं बड्डा । पुव्वादिवज्जकुड्डा पण सय बाहल दसम कमा ॥। ८९७ ॥ बडवामुखं कदंबकं पातालं यूपकेशरं वृत्तानि । : पूर्वादिवज्नकुड्यानि पंचशतवाहल्यं दशमं क्रमात् ॥ ८९७ ॥ बडवा | बडवामुखं कदंबकं पातालं यूपकेसर मिति पूर्वादिदिग्गतपातालनामानि । तानि वृत्तानि वज्रमयकुड्यानि, दिग्गतंपातालानां कुड्यबाहल्यं
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy