SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। ३५५ marrrrrrrrrrrrrrrrrrrrrrrrrrrrr. विजयं । विजयं च वैजयंतं जयंतमपराजितमिति प्राकाराणां पूर्वादि द्वाराणि । तेषां द्वारचतुष्काणामुदयोष्टयोजनानि विस्तारस्तदर्धयोन. नानि ॥ ८९२॥ अथ तद्वारोपरिमस्वरूपादिकं गाथात्रयेणाह;तोरणजुददारुवरि दुगवास चउक्कतुंग पासादो। बारसहस्सायददलवासं विजयपुरमुवरि गयणतले॥८९३ तोरणयुतद्वारोपरि द्विव्यासः चतुष्कतुंगः प्रासादः । द्वादशसहस्रायतदलव्यासं विजयपुरमुपरि गगनतले ॥ ८९३ ॥ तोरण । तेषां तोरणयुतचतुराणामुपरि द्वियोजनव्यासः चतुर्योजनोतुंगः प्रासादोस्ति, तस्योपरि गगनतले द्वादशसहस्र १२००० योजनायाम तद्दलव्यासं ६००० विजयाख्यं पुरमस्ति ॥ ८९३ ॥ एवं सेसतिठाणे विजयादिठिदी दु साहियं पलं । जगदीमूले बारस दाराणि णदीण णिग्गम्मणे ॥८९४॥ एवं शेषत्रिस्थाने विनयादिस्थितिस्तु साधिकं पल्यं । जगतीमूल्ये द्वादश द्वाराणि नदीनां निर्गमने ॥ ८९४ ॥ एवं। शेषे द्वारत्रयेप्येवं ज्ञातव्यम् । तत्पुरस्थितविजयादिव्यंतराणामायुष्यं साधिकपल्यं स्यात् पुनर्जगतीमूले सीतासीतोदावर्जितनदीनिर्गमने द्वादश द्वाराणि संति । सीतासीतोदयोः पुनः पूर्वापरद्वारेण निर्गमनस्वात् पृथग्द्वाराभावः ॥ ८९४ ॥ पायातब्मागे वेदिजुदं जोयणद्धवास वणं । दारूणपरिहितुरियो विजयादीदारअंतरयं ॥ ८९५॥ प्राकारांतर्भागे वेदीयुतं योजनार्धव्यासं वनं । द्वारोनपरिधितुर्यों विजयादिद्वारांतरं ॥ ८९५ ॥ .
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy