SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः। २३ ~~~~~~~wwwwwwwwwwwwwwwwwwwww जावदियं । यावन्मानं प्रत्यक्षं युमपत् श्रुतावधिकेवलज्ञानानां भवेत् तावन्मानं संख्यातमसंख्यातमनंतं क्रमाज्जानीहि ॥ ५२ ॥ अथ चतुर्दशधाराणां नामानि निवेदयति;धारेत्थ सव्वसमकदिघणमाउगइदरबेकदीविंद। तस्से घणोघणमांदी अंतं ठाणं च सव्वत्थ ।। ५३ ।। धाराः अत्र सर्वसमकृतिघनमातृकेतरद्विकृतिवृंदम् । तस्य धनाधनमादि अतं स्थान चे सर्वत्र ॥ ६ ॥ धारेत्थ । धाराः अत्र शास्त्रे निरूप्यते । सर्वधारी, समधारा, कृतिधारा, घनधारा, कृतिमातृकधारा, धनमातृकधारा, समादिभ्य इतरा विषमधारा, अकृतिधारा, अघनधारा, अकृतिमातृकधारा, अघनमातृकघारा इति, द्विरुपवर्गधारा, द्विरूपघनधारा, द्विरूपधनाधनधारा । आसामाद्यतस्थानानि च सर्वत्र धारासु कथ्यते ॥ ५३॥ अथ सर्वधारास्वरूपं निरूपयति;उत्तेव सव्वधारा पुव्वं एगादिगा हवेज्ज जदि । सेसा समादिधारा तत्थुप्पण्णेति जाणाहि ॥५४॥ उक्तैव सर्वधारा पूर्व एकादिका भवेत् यदि । शेषाः समादिधाराः तत्रोत्पन्ना इति जानीहि ॥ १४ ॥ उत्तेव । उक्तैव सर्वधारा स्यात् । पूर्वमेकादिका भवेद्यदि, शेषाः समादिधारा सर्वास्तत्रोत्पन्ना इति जानीहि ॥ अंकसंदृष्टौ च ज्ञातव्या “ १,२, ३,४,५,६,७,८,९,१०,११,१२,१३,१४,१५, के १६" ॥ ५४ ॥ अथ समधारामाह;बेयादि बिउत्तरिया केवलपज्जंतया समा धारा । सब्वत्थं अवरमवरं रूऊणुकस्समुकस्सं ॥५५॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy