SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। कैलाशं वारुणी पुरी विद्युत्प्रभ किलिकिलं च चूडादिः ।। माणः शशिप्रभं वंशालं पुष्पादिः चलमिह दशमं ॥ ७०२ ॥ केलास । कैलाशं वारुणीपुरी विद्युत्प्रभं किलिकिलं चूडामणिः शशिप्रभं वंशाल पुष्पचूलमिह दशमम् ॥ ७०२ ॥ तत्तोवि हंसगन्भं बलाहगं तेरसं सिवंकरयं । सिरिसोध चमरसिवमंदिर वसुमक्का वसुमदी य ॥७०३॥ ततोपि हंसगर्भ बलाहकं त्रयोदशं शिवंकरं । श्रीसौधं चमरं शिवमंदिरं वस्तुमक्का वसुमती च ॥ ७०३ ॥ तत्तोवि । छायामात्रमेवार्थः ॥ ७०३॥ सिद्धत्थं सत्तुजय धयमालसुरिंदकंत गयणादि । णंदणमवि वीदादिमसोगो अलगातदो तिलगा॥७०४॥ सिद्धार्थ शत्रुजयं ध्वजमालं सुरेंद्रकांतं गगनादिः । नंदनमपि वीतादिमशोकः अलका ततस्तिलकाः ॥ ७०४ ॥ सिद्धत्थं । सिद्धार्थ शजयं ध्वजमालं सुरेंद्रकांतं गगननंदनं अशोको विशोको वीतशोको अलका ततस्तिलका ॥ ७०४ ॥ अंबरतिलगं मंदर कुमुदं कुंदं च गयणवल्लभयं । तो दिव्वतिलय भूमीतिलयं गंधव्वणयरमदो॥ ७०५॥ अंबरतिलकं मंदरं कुमुदं कुंदं च गगनवल्लभं । ततो दिव्यतिलकं भूमातिलकं गंधर्वनगरमतः ॥ ७०५ ॥ अंबर । छायामात्रमेवार्थः ॥ ७०५॥ मुत्ताहारं णेमिसमग्गिमहज्जालसिरिणिकेदवुरं। जयवह सिरिवासं मणिवज्जं भद्दस्सपुरं धणंजययं|७०६।
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy