SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २८२ त्रिलोकसारे होइ । भवति विमोचि पुरंजयं शकटमुखी चतुर्मुखी बहुमुखी अरजस्का विरजस्कार थनूपुरं मेखलाग्रपुरं क्षेमचरी १० ॥ ६९८ ॥ अवराजिद कामादीपुप्फ गगणचरि विणयचरि सुक्र-। तो संजयंतिणगरं जयंति विजया वइजयंती य॥६९९॥ अपरानितं कामादिपुष्पं गगनचरी विनयचरी सुकांता । संजयंतिनगरं जयंती विनया वैजयंती च ॥ ६९९ ।। अवराजिद । अपराजितं कामपुष्पं गगनचरी विनयचरी सुकांता संजयंतिनगरं जयंती विजया वैजयंती ॥ ६९९ ॥ खेमंकर चंदाहं सूराहं चित्तकूड महकूडं । हेमतिमेहविचित्तयकूडं वेसवणकूडमदो ॥ ७००॥ क्षेमंकरं चंद्राभं सूर्याभं चित्रकूटं महाकूटं । हेमत्रिमेघविचित्रकूटं वैश्रवणकूटमतः ॥ ७०० ॥ खेमंकर । क्षेमकरं चंद्राभं सूर्याभं चित्रकूटं महाकूटं हेमकूटं त्रिकूट मेघकूटं विचित्रकूटं वैश्रवणकूटमतः ॥ ७०० ॥ सूरपुर चंदपुरणिचुज्जादिणि विमुहिणिच्चवाहिणियो। सुमुही चरिमा पच्छिमभागादो अज्जुणी अरुणी॥७०१॥ सूर्यपुरं चंद्रपुरं नित्योद्योतिनी विमुखी नित्यवाहिनी । सुमुखी चरमा पश्चिमभागात् अर्जुनी अरुणी ।। ७०१ ॥ सूर । सूर्यपुरं चंद्रपुरं नित्योद्योतिनी विमुखी नित्यवाहिनी सुमुखी चरमा ५० उत्तरश्रेण्यां। पश्चिमभागादारभ्य कथ्यते-अर्जुनी अरुणी ॥७०१॥ केलास वारुणीपुरि विज्जुप्पह किलिकिलं च चडादि। मणि ससिपह वंसालं पुप्फादी चूलमिह दसमं ॥७०२॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy