SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः । १५ बादल | बादल अष्टघन ५१२ एकहीनसहस्राभ्यां ९९९ आहतं एकादशहृतं एकत्रिंशच्छून्यसहितं जंबूद्वीपप्रमितकुंड शिखाफलयोः सिद्धार्थः ॥ २७॥ अथ परस्परगुणितांकमुच्चारयति ; इगि णव णव सगिगिगिदुगणवतिण्णडचडपणेक्क तिगिछक्कं । पण्णरछत्तीसज़दं हरहिदचउरो य पढमुभयं ॥ २८ ॥ एक नव नव सप्तैकैकद्विकनवत्रि अष्टचतुः पंचैकञ्येकषटुम् । पंचदशषट्त्रिंशद्युतं हरहितचतुष्कं च प्रथमोभयम् ॥ २८ ॥ इगिणव । एक नव नव सप्तैकैकद्विकनवत्रिअष्टचतुः पंचैकञ्येकषट्टुम् पंचदशषट्त्रिंशतं हरहितचतुष्कं प्रथमानवस्थोभयफलं स्यात् ॥ १९९७१ १२९३८४५१३१६३६३६३६३६३६३६३६३६३६३६३६३६३६३६ ३६१ ॥२८॥ अथ दुप्पहुदिसरिसवेहिं अणवत्था पूरयेदव्वा इत्युक्त्वा तत्प्रसक्तानुप्रसक्त्या तदेतत्संबंधं निरूप्येदानीं प्रकृतमनुसंदधाति ; पुण्णा सहमणवत्था इदि एगं खिव सलागकुंडहि । तं मज्झिमसिद्धत्थे मदिए देवो व वित्तणं ॥ २९ ॥ सकृदनवस्था इत्येकां क्षिप शलाकाकुंडे | तन्मध्यसिद्धार्थान् मत्या देवो वा गृहीत्वा ॥ २९ ॥ पुण्णा सह । पूर्णा सदनवस्था इत्येकां क्षिप शलाकाकुंडे तन्मंध्यसर्षपान् मत्या देवो वा गृहीत्वा ॥ २९ ॥ किं कृतवानित्याशंकायामाह; - दीवसमुद्दे दिणे एक्क्के परिसमप्पदे जत्थ । तो हिट्टिमदीवही कयगत्तो तेहिं भरिव्वो ॥३०॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy