SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १४ त्रिलोकसारे इगि । एकसप्तनवनवद्विकशून्यशून्याष्टचतुःपंचचतुष्कपंचषोडशषोडशषट्त्रिंशद्युतं एकादशभक्तचतुष्कं प्रथम कुंडशिखाफलं भवति ॥ १७९९ -२००८४५४५१६३६३६३६३६३६३६३६३६३६३६३६३६३६३६ ३६३६८१ ॥ २५ ॥ अथ कुंडशिखयोः फलं मेलयित्वोच्चारयति ; --- वासद्धकी तिगुणा बेहगुणेकारसहिदवास गुणा । एयारस पविभत्ता इच्छिदकुंडाणमुभयफलं ॥ २६ ॥ व्यासार्धकृतिः त्रिगुणा वेधगुणैकादशसहितव्या सगुणा । एकादशप्रविभक्ता इच्छित कुंडानामुभयफलम् ॥ २६ ॥ " " " " वासद्ध । व्यासार्धवर्गस्त्रिगुणो वेधगुणितैकादशसहितैक लक्षव्यासगुण एकादशप्रविभक्त ईप्सितकुंडानामुभयफलं भवति । तद्यथा । " वासोतिगुणो परिही ” इत्यादिना कुंडफलमानीतं । “ वासो ” इत्यादि " परिणाहेक्कारसमं वेधेन गुणितं फलं तिभागप्पिय" इति सूचीफलमानीतं । पश्चात् कुंडफलशिखाफलयोर्द्वयोः परिधिं “ वासद्धकदी ” इति गाथोच्चारितफलप्रदर्शनार्थं त्रिभिः संभेद्य तत्रिकमुभयत्र गुणकाररूपेण संस्थाप्य यथायोग्यमपवर्त्य समच्छेदेनां कस्यांकं लकारस्य लकारं दर्शयित्वा अधिकलक्षे इतरांक (११००० ) मेलने उभयफलं स्यात् । इदं दृष्ट्वा वासद्धकदीत्यादि उक्तं । एतत्स्थूलफलं व्यवहारयोजनादिकं कर्तव्यम् ॥ २६ ॥ अथ राश्यंकमुच्चारयति ; - बादालमट्टघण इगिहीण सहस्साहदं एगारहिं । इगितीस सुण्णसहियं जंबूदीबुभयसिद्धत्था ॥ २७ ॥ बादलमष्टघनै कही नसहस्राहतं एकादशहितम् । एकत्रिंशच्छून्यसहितं जंबूद्वीपो भयसिद्धार्थाः ॥ २७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy