SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ . नरतिर्यग्लोकाधिकारः। २६३ vvvvvvvvvvvvvvvvvvwvv चउ । ता १२ वेद्यश्चतुश्चतुर्गोपुरयुक्ताः बाह्यवेद्या आरभ्य प्रथमद्वितीयांतराले शूल्ये तृतीयेतराले सुरोत्तमानामष्टशतवृक्षाः १०८ अष्टसु दिशासु मिलित्वा भवंति ॥ ६४२॥ तुरिए पुवदिसाए देवीणं चारि पंचमे दु वर्ण । वावी वट्टचउरस्सादी छटे हवे गयणं ।। ६४३ ॥ तुर्ये पूर्वदिशि देवीनां चत्वारः पंचमे तु वनं । वाप्यः वृत्तचतुरस्रादयः षष्ठे भवेत् गगनं ॥ ६४३ ॥ तुरिए । चतुर्थातराले पूर्वादशि देवीनां चत्वारो वृक्षाः, पंचमे त्वंतराले वनं तत्र वृत्तचतुरस्राया वाप्यश्च संति । षष्ठेऽन्तराले शून्यं भवेत् ॥ ६४३ ॥ चउदिससोलसहस्सं तणुरक्खे सत्तमम्हि अहमगे। ईसाणुत्तरवादे चदुस्सहस्सं समाणाणं ॥ ६४४ ॥ चतुर्दिक्षु षोडशसहस्रं तनुरक्षाणां सप्तमे अष्टमके । ऐशान्युत्तरवातासु चतुःसहस्रं समानानाम् ॥ ६४४ ॥ चउ । सप्तमांतराले चतुर्दिक्षु मिलित्वा षोडशसहस्राणि अंगरक्षकाणां वृक्षाः अष्टमेंतराले ऐशान्यामुत्तरस्यां वायव्यां दिशि चतुःसहस्राणि सामानिकानां वृक्षाः ॥ ६४४ ॥ णवमतिए जलणजमे णेरिदिअब्भंतरत्तिपरिसाणं । बत्तीस ताल अडदालसहस्सा पायवा कमसो ॥६४५॥ नवमत्रये ज्वलनयाम्ययोः नैर्ऋत्यां अभ्यंतरत्रिपरिषदां । द्वात्रिंशत् चत्वारिंशत् अष्टचत्वारिंशत् सहस्राणि पादपाः क्रमशः ६४५ __णवम । नवमे दशमे एकादशे चांतराले यथासंख्यं आग्नेय्यां याम्याय. नैर्ऋत्यां च दिशि अभ्यंतरादिपरिषत्रयाणां द्वात्रिंशत्सहस्राणि चत्वारिंशत्सा हस्राणि अष्टचत्वारिंशत्सहस्राणि पादपाः क्रमशो भवंति ॥ ६४५ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy