SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २६२ त्रिलोकसारे नीलसमीपे सीतापूर्वतटे मंदराचलैशान्यां । उत्तरकुरौ जंबूस्थली सपंचशततलव्यासा ॥ ६३९ ॥ णील । नीलगिरेः समीपे सीतानद्याः पूर्वतटे मंदराचलस्यैशान्यां दिशि उत्तरकुरौ पंचशतयोजनव्यासा जंबूवृक्षस्थल्यस्ति ।। ६३९ ।। अंते दलबाहल्ला मज्झे अद्रुदय वट्ट हेममया । मज्झे थलिस्स पीठीमुदयतियं अट्ठबारचऊ ।। ६४०॥ अंते दलवाहल्या मध्ये अष्टोदया वृत्ता हेममया । मध्ये स्थल्याः पीठमुदयत्रयं अष्टद्वादशचतुः ॥ ६४० ॥ अंते । सा च पुनरंते दल ३ योजनबाहल्या मध्येष्टयोजनोदया वृत्ताकारा हेममयी स्यात् । तत्स्थलीमध्येऽष्टयोजनोदयं द्वादशयोजनभूव्यासं चतुर्योजनमुखव्यासं पीठमस्ति ॥ ६४० ॥ तत्थलिउवरिमभागे बाहिं बाहिं पवेढिऊण ठिया । कंचणवलयसमाणा बारंबुजवेदिया णेया ॥ ६४१ ॥ तत्स्थल्युपरिमभागे बहिबहिः प्रवेष्टय स्थिताः । कांचनवलयसमानाः द्वादशांबुनवोदकाः ज्ञेयाः ॥ ६४ १ ॥ तत्थलि । तत्स्थल्युपरिमभागे बहिर्बहिः प्रवेष्टय कांचनवलयसमानाः अर्धयोजनोत्सेधाः उत्सेधाष्टमव्यासाः नानारत्नसंकीर्णाः अंबुजवेदिका बादश ज्ञेयाः ॥ ६४१॥ घउगोउरवं वेदीबाहिरदो पढमबिदियगे सुण्णं । तदिए सुरुत्तमाणं अट्ठदिसे अट्ठसयरुक्खा ॥ ६४२॥ चतुर्गोपुरका वेदीबाह्यतः प्रथमद्वितीयके शून्यं । तृतीये सुरोत्तमानां अष्टदिशासु अष्टशतवृक्षाः ।। ६४२ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy