SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २३८ त्रिलोकसारे आनीकाः गजाश्वरथवृषभगंधर्वनृत्यपदात य इति सप्तापि प्रत्येकं वक्ष्यमाणस्वसामानिकसम ४००० प्रथमानीकात् द्विगुणगुणसप्तकक्षयुताः ॥ ५७४ ॥ उत्तरदिसि कोणदुगे सामाणियकमल चदुसहस्समदो। अब्भंतरे दिसं पडि पुह तेत्तियमंगरक्खपासादं ॥५७५ उत्तरदिशि कोणद्विके सामानिककमलानि चतुःसहस्रमतः । अभ्यंतरे दिशं प्रति पृथक् तावन्मात्रांगरक्षप्रासादाः ॥५७५॥ उत्तर । उत्तरदिग्भागस्थितकोण द्वये सामानिकदेवानां कमलानि चतु:सहस्राणि संति अतोऽ भ्यंतरे प्रतिदिशं पृथक् पृथक् तावन्मात्रां ४००० गरक्षप्रासादाः स्यु ।। ५७५ ॥ अब्भंतरदिसि विदिसे पडिहारमहत्तरट्ठसयकमलं । मणिदलजलसमणालं परिवारं पउममाणद्धं ॥५७६ ।। अभ्यंतरदिशि विदिशि प्रतिहारमहत्तराणामष्टशतकमलानि । मणिदलजलसमनालं परिवारं पद्ममानार्धम् ॥ ५७६ ॥ अभंतर । तेभ्यः अभ्यंतरदिशि १४ विदिशि च १३ प्रत्येकमेवं सति प्रतिहारमहत्तराणामष्टोत्तरशतकमलानि मणिमयदलानि जलोत्सेधसमनालानि संति परिवारपद्मविशेषस्वरूपं सर्व मुख्यपद्मप्रमाणाधू स्यात् ॥ ५७६ ॥ सिरिगिहदलमिदरगिहंसोहम्मिंदस्स सिरिहिरिधिदीओ कित्ती बुद्धी लच्छी ईसाणहिवस्स देवीओ॥ ५७७ ॥ श्रीग्रहदलमितरगृहं सौधर्मेन्द्रस्य श्रीह्रीधृतयः । कीर्तिबुद्धिलक्ष्म्यः ईशानाधिपस्य देव्यः ॥ १७७ ॥ सिरि । श्रीगृहव्यासादिप्रमाणाधू इतरगृहव्यासादिप्रमाणं स्यात् । श्रीहीधृतयः सौधर्मेंद्रस्य देव्यः कीर्तिबुद्धिलक्ष्म्यः ईशानाधिपस्य देव्यः स्युः ॥ ५७७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy