SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। २३७ अथ तन्निवासिनीनां देवीनां नामानि तासां स्थितिपूर्वकं तत्परिवार चाह;सिरिहिरिधिदिकित्तीवि य बुद्धीलच्छी य पल्लठिदिगाओ लक्खं चत्तसहस्सं सयदहपण पउमपरिबारा ॥५७२॥ श्री ही धृतिः कीर्तिः अपि च बुद्धिः लक्ष्मीः च पल्यस्थितिकाः । लक्षं चत्वारिंशत्सहस्रं शतदशपंच पद्मपरिवारः ॥ ५७२ ॥ सिरि । श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्याख्या देव्यः पल्यस्थितिका: एकं लक्षं चत्वारिंशत्सहस्राणि शतं दश पंचप्रमाणानि कमलस्य परिवारपद्मानि १४०११५ ॥ ५७२ ॥ ___ अथ परिवारकमलस्थितं श्रीदेवीनां परिवारं गाथाचतुष्टयेनाह;आइञ्चचंदजदुपहुदीओ तिप्परीसमग्गिजमणिरुदी। बत्तीसताल अडदाल सहस्सा कमलममरसमं ॥५७३॥ आदित्यचंद्रजतुप्रभृतयः त्रिपारिषदाः अग्नियमनैर्ऋत्यां । द्वात्रिंशत् चत्वारिंशत् अष्टचत्वारिंशत्सहस्राणि कमलानि अमरसमानि। आइच्च । आदियचंद्रजतुप्रभृतयस्त्रयः परिषद्देवाः क्रमेणानियमनैर्ऋत्यां दिशि तिष्ठति तेषां संख्या द्वात्रिंशत्सहस्राणि चत्वारिंशत्सहस्राणि अष्टचत्वारिंशत्सहस्राणि भवंति कमलानि चामरसमानि ॥ ५७३ ॥ आणीयगेहकमला पच्छिमदिसि सग गयस्सरहवसहा ॥ गंधव्वणच्चपत्ती पत्तेयं दुगुणसत्तकक्खजुदा ॥ ५७४ ॥ आनीकगेहकमलानि पश्चिपादाशे सप्त गनाश्वरथवृषभाः । गंधर्वनृत्यपत्तयः प्रत्येकं द्विगुणसप्तकक्षयुताः ॥ ५७४ ॥ आणीय । आनीकदेवानां गेहकमलानि सप्त पश्चिमायां दिशि संति ते
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy