SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ वैमानिकलोकाधिकारः। प्रथमकक्षः स्वस्य स्वस्य सामानिकसमः तत उपरि तस्माद् द्विगुणं चरमकक्षपर्यन्तम् ॥ ४९५ ॥ अथ दक्षिणोत्तरेन्द्राणामानीकनायकान गाथाद्वयेनाह;दामेट्ठी हरिदामा मादलि अइरावदा महत्तरया। वाउरिट्ठजसा णीलंजणया दक्खिणिंदाणं ॥ ४९६ ॥ दामयष्टिः हरिदामा मातलिः ऐरावतो महत्तरः। वायुः अरिष्टयशाः नीलांजना दक्षिणेन्द्राणाम् ॥ ४९६ ।। दामेही । दामयष्टिहरिदामा मातलिरैरावतो महत्तरश्च वायुररिष्टयशा इत्येते पुरुषाः नीलांजनेति स्त्री एते दक्षिणेन्द्राणां सेनामुख्याः ॥ ४९६ ।। महदामेट्टि मिदगदी रहमंथण पुप्फयंत इदि कमसो। सलघु परक्कमगीदरदि महासुसेणा य उत्तरिंदाणं॥४९७॥ महदामयष्टिः अमितगतिः रथमंथनः पुष्पदंत इति क्रमशः । सलघौ पराक्रमो गीतरतिः महासुसेना चोत्तरेंद्राणाम् ॥४९॥ . महदामे । महदामयष्टिरमितगतिः रथमंथनः पुष्पदन्त इति क्रमशः स लघौ पराक्रमो गीतरतिरित्यते पुरुषाः महासेनेति स्त्री एते उत्तरेन्द्राणां सेनामुख्याः ॥ ४९७ ॥ • अथ परिषत्त्रयसंख्यामाह;बारस चोदस सोलस सहस्स अभंतरादिपरिसाओ।. तत्थ सहस्सदुउण्णा दुसहस्सादो हु अद्धद्धं ॥ ४९८॥ द्वादश चतुर्दशषोडशसहस्राणि अभ्यंतरादिपारिषदाः । तत्र सहस्रघूना द्विसहस्रात् हि अर्धार्धम् ॥ ४९८ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy