SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे अरिष्टसुरसमिति ब्रह्म ब्रह्मोत्तरब्रह्महृदयलांतवकं । शुकं खलु शुक्रद्विके शतारविमानं तु शतारयुगे ॥ ४६७॥ रिडमुरस । अरिष्टसुरसमिति ब्रह्मब्रह्मोत्तनामानीन्द्र काणि ब्रह्मयुगे ब्रह्महृदयं लान्तवकमिति द्वयं लान्तवयुगे शुक्रयुगे खलु शुकेन्द्रकं शतारद्विके शतारविमानेन्द्रकम् ॥ ४६७ ॥ १९८ आणद पाणदपुष्य सातक तह आरणचुदवसाणे | तो गेवेज्ज सुदरिसण अमोह तह सुप्पबुद्धं च ॥ ४६८॥ आनतप्राणतपुष्पकं शातकं तथा आरणाच्युतावसाने । ततः ग्रैवेयके सुदर्शनं अमोघं तथा सुप्रबुद्धं च ॥ ४६८ ॥ आद | आनतं प्राणतपुष्पकं शातकं तथा आरणाच्युतमितीन्द्रकनामानि आनतायच्युतावसाने स्युः । ततो ग्रैवेयकेषु सुदर्शनं अमोघं तथा सुप्रबुद्धं च ॥ ४६८ ॥ जसहर सुभद्दणामा सुविसालं सुमणसं च सोमणसं । पीदिंकरमाइचं चरिमे सव्यदसिद्धी दु ॥ ४६९ ॥ यशोधरं सुभद्रनाम सुविशालं सुमनसं च सौमनसं । प्रीतिंकरं आदित्यं चरमे सर्वार्थसिद्धिस्तु ॥ ४६९ ॥ जसहर । यशोधरं सुभद्रनाम सुविशालं सुमनसं च सौमनसं प्रीतिंकरें नवानुदिशायामादित्येन्द्रकं चरमे सर्वार्थसिद्धीन्द्रकं ॥ ४६९ ॥ मेरुतलादु दिवमित्यादिगाथोक्तार्थे सर्वत्र विमानानि तिष्ठन्ति किमिति प्रश्ने परिहारमाह; - णाभिगिरिचूलिगुवरिं वालग्गंतर द्वियो हु उड्डु ईदो । सिद्धो धो बारह जोयणमाणाही सव्वद्वं ॥ ४७० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy