SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः। उक्तेन्द्रकाणां नामानि गाथाषट्रेनाह; उडुविमलचंदवग्गू वीररुणं णंदणं च णलिणं च । कंचण रोहिद चंचं मरुदं रिड्डिसय वेलुरियं ॥ ४६४॥ ऋतुविमलचंद्रवल्गुवीरारुणनंदनं च नलिनं च । कांचनं रोहितं चंचत् मरुत् ऋद्धीशं वैडूर्य ॥ ४६४ ॥ उडुविमल । ऋतु विमलं चन्द्रं वल्गु वीरं अरुणं नंदनं च नलिनं च कांचनं रोहितं चंचत् मरुत् ऋद्धीशं वैडूर्य्य ॥ ४६४ ॥ रुचग रुचिरंक फलिहं तवणीयं मेघमब्भ हारिदं। पउमं लोहिद वज्ज णंदावत्तं पहंकरयं ॥ ४६५॥ रुचकं रुचिरं अंकं स्फटिकं तपनीयं मेघं अभ्रं हारिद्रं । पद्मं लोहितं वनं नंद्यावर्त प्रभंकरं ॥ ४६५ ॥ रुचग । रुचकं रुचिरं अंकं स्फटिकं तपनीयं मेघं अभ्रं हारिद्रं पलोहितं वज्रं नंदावर्त प्रभंकरं ॥ ४६५ ॥ पिट्ठक गजमित्तपहा अंजण वणमाल णाग गरुडं च । लंगल बलभदं च य चक्कं चरिमं च अडतीसो॥४६६॥ पृष्टकं गनं मित्रं प्रभं अंजनं वनमालं नागं गरुडं च । लांगलं बलभद्रं च चक्रं चरमं च अष्टात्रिंशत् ॥ ४६६ ॥ पिटक । पृष्टकं गजं मित्रं प्रभं अजनं वनमालं नागं गरुडं च लागलं बलभद्रं च चरमेन्द्रकं चक्रं इति सौधर्मादिचतुष्के पिण्डेनाष्टात्रिंशदिन्द्रकनामानि ॥ ४६६ ॥ रिट्ठसुरसमिदिबर्ला बझुत्तरबाहिदयलांतवयं । मुक्कं खलु सुक्कदुगे सदरविमाणं तु सदरदुगे । ४६७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy