SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः । १६५ लब्धोदयाः १८३ पर्यन्ते शेषर विविम्बावष्टब्ध क्षेत्रे एक उदयः मिलित्वा चारक्षेत्रे चतुरशीत्युत्तरशतमुदयाः । कुतः, प्रतिवीध्ये कै कोदयसंभवात् । ते दिनगत्युदया निषधे ६३ नीले च ६३ प्रत्येकं त्रिषष्टिः हरि २ वर्ष रम्यकवर्षयोः २ द्वौ द्वौ । लवणसमुद्रे एकान्नविशं शतं ११९ ॥ ३९५॥ अथ दक्षिणायने चारक्षेत्रे द्वीपवेदिको दधिविभागने ।दयप्रमाणप्ररूपणार्थं त्रैराशिकोत्पत्तिमाह; दीवहिचारखित्ते वेदीए दिणगदीहिदे उदया । दीवे चउ चंदस्स य लवणसमुद्दह्नि दस उद्या ॥३९६॥ द्वीपोदधिचारक्षेत्रे वेद्यां दिनगतिहिते उद्याः । १७० ६१ २६ १७० २६ द्वीपे चतुः चंद्रस्य च लवणसमुद्रे दश उदयाः ।। ३९६ ॥ aa | Raat दिनगतिक्षेत्रे यद्येक उदयो १ लभ्यते तदा तावति वेदिका ४ रहितद्वीपचारक्षेत्रे १७६ कियन्त उदया इति सम्पात्य भक्ते लब्धोदयाः ६३ एषु प्रथमपथोदयस्य प्राक्तनायनसम्बन्धित्बेनाग्रहणात् द्वाषष्टिरेवोदयाः ६२ शेष १ अत्र त्रिषष्टिर्दिनगतिशलाकाद्वीप चरमान्तरपर्यन्ते समाप्ताः अवशिष्टा उदयांशाः षडूिंशतिः सप्ततिशत भागा एकस्योदयस्य १ यद्येतावत् क्षेत्र मागच्छति तदा एतावदुदयांशानां कियत्क्षेत्रमित्यनेन त्रैराशिकेन फलेच्छयोगुणकारात्सं जातक्षेत्रयोजनांशाः षङ्गिशतिरेकष ष्टिभागाः । एते द्वीपसम्बन्धिन: पौरस्त्यपथगतवेदिकायां पुनरेतावति क्षेत्रे ययेक उदयो १ भवेत्तदा एतावति ४ वे - दिकाक्षेत्रे कियंत उदयाः स्युः इति संपात्य हारस्य हारेण एकषष्ट्या १७० २६ १७ १७० ६ १ २४४ ७४ गुणयित्वा १७ अस्मिन्सप्ततिशतेन १७० हारेण भक्ते लब्ध उदयः । एकः शेषोदयांशाः चतुः सप्ततिशतभागाः । एतेषु भागेषु पूर्वोक्तन्यायेन क्षेत्रीकृतेषु चतुःसप्ततिरेकषष्ठिभागा हर्षे योजनस्य । एतेषु द्वाविंशतिमेकषष्टिभागा हो न्गृहीत्वा द्वीपचरमपथांशेषु प्रागानीतेषु हे
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy