SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः। १५५. पथव्यासपिंडहीना चारक्षेत्रे निरेकपथमक्ते । वीथीनां विचालं स्वकबिंबयुतं तु दिवसगतिः ॥ ३७७ ॥ . पथ । पथव्यासेन है। गुणिता वीथ्यः १८४ पथव्यासापिंडः ४३२ समानछेदीकृते दशोत्तरपंचशते ३१११० आदित्यबिंबे १ मिलिते सति ११५८ चारक्षेत्रं स्यात् । अस्मिन् पथव्यासपिंडे १२ अपनीते सति एवं २२३२६ अवस्थभागहार ६१ निरेकपथेन १८३ गुणयित्वा १११६३ अनेन भागहारेण अपनीतव्यासपिंडे २२६३६ भक्ते सति २ वीथीनां विचालं अंतरालं स्यात् । एतत्स्वकीयबिंब है। युक्तं चेत् १७ प्रतिदिवसं गमनक्षेत्रप्रमाणं स्यात् । एवमेव चंद्रस्य चारक्षेत्रं ११० पथव्यासपिंडं वाथ्यंतरालं ३५ । १३७ दिवसगतिं ३६ । १५७ चानेतव्यं ॥ ३७७॥ एवमानीतदिवसगतिमाश्रित्यमेरोरारभ्य प्रतिमार्गमंतरं तत्तत्परिधिं चाह;सुरगिरिचंदरवीणं मग्गं पडि अंतरं च परिहिं च । . दिणगदितप्परिहीणं खेवादो साहए कमसो ॥ ३७८ ॥ सुरगिरिचंद्ररवीणां मार्ग प्रत्यंतरं च परिधिः च । दिनगतितत्परिधीनां क्षेपात् साधयेत् क्रमशः ॥ ३७८ ॥ सुरगिरी । सुरगिरिचंद्ररवीणां मार्ग प्रत्यंतरं च परिधिश्चानेतव्यौ । कथमिति चेत्, जंबूद्वीपव्यासे एकस्मिन् लक्षे १ ल, तद्द्वीपाभ्यंतरोभयपा-. वस्थचारक्षेत्रप्रमाण (३६०) मपनीयते चेत् अभ्यंतरवीथीविष्कंभः ९९६४० स्यात् । तदेव सूर्यसूर्यातरं स्यात् । तत्र मेरुव्यास १००० मपनीय ८९६५० अर्धीकृते ४४८२० सुरगिर्यभ्यंतरवीथीस्थसूर्यातरं स्यात् । तत्र दिवस २१ गतिक्षेपे कृते सति ४४८२२४६ द्वितीयवीथीगतसूर्यसुरगिर्योरंतरं स्यात् । एवं प्राचीनप्राचीनसुरगिरिसूतिरे
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy