SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः। wwwwwwwwwwne लवणांबुधिः कालोदकजलधिः ततः स्वद्वीपनामोदधयः । सर्वे अर्धतृतीयोद्धारोदधिमात्रा भवंति ॥ ३०७ ॥ लवणं । लवणांबुधिः कालोदकजलधिः ततः स्वस्वद्वीपनामान उदधयः सर्वे द्वीपसमुद्राः कियंत इतिचेत्, अर्धतृतीयोद्धारसागरोपममात्रा भवंति ३०७ इदानीं तेषां विस्तारं संस्थानं च निरूपयति;- . जंबू जोयणलक्खो वट्टो तदुगुणदुगुणवासेहिं । लवणादिहि परिखित्तो सयंभुरमणुवहियंतेहिं ॥३०८॥ जंबू योजनलक्षः वृत्तः तद्विगुणाद्वगुणव्यासैः । लवणादिभिः परिक्षिप्तः स्वयंभूरमणोदध्यंतैः ॥ ३०८ ।। जंबू । जंबूद्वीपः योजनलक्षव्यासः वृत्तः तद्विगुणद्विगुणव्यासैः लवण-... समुद्रादिभिः परिक्षप्तः परिवोष्टतः स्वयंभूरमणोदध्यंतैः ॥ ३०८ ॥ अथ तत्राभिमतस्य द्वीपस्य समुद्रस्य वा सूचीव्यासं बलयव्यासं चानेतुं करणसूत्रमिदम्रूऊणाहियपदमिददुगसंवग्गे पुणोवि लक्खहदे। गयणतिलक्खविहीणे वासो बलयस्स सूइस्स ॥३०९॥ रूपोनाधिकपदमिताद्वकसंवर्गे पुनरपि लक्षहते । गगनविलक्षविहीने व्यासो वलयस्य सूचेः ॥ ३०९ ॥ रुऊणा । द्वीपसमुद्राणामिष्टगच्छप्रमाणं कालोदके एकत्र रूपोनमन्य. त्र रूपाधिकं च कृत्वा स्थापनीयं ३१५ तवयमपि विरलयित्वा ॥१११ । १११११ । रूपं प्रति द्विकं दत्वा २२२ ।२२२२२ । अन्योन्यसवर्गे ईदृशौ राशी जायते ८।३२ पुनर्लक्षेण हन्यात् । ८ ल ३२ ल.
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy