SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२२ त्रिलोकसारे जंबूधातकिपुष्करवारुणिक्षीरघृतक्षौद्रवरद्वीपाः ।। नंदीश्वरारुणारुणाभासा वराः कुंडलः शंखः ॥ ३०४ ॥ जंबू । जंबूद्वीपः धातुकीखंडद्वीपः पुष्करवरः वारुणिवरः क्षीरवरः घृतवरः क्षौद्रवरः नंदीश्वरवरः अरुणवरः अरुणाभासवरः कुंडलवरः: शंखवरः ॥ ३०४॥ तो रुजगभुजगकुसगयकोंचवरादी मणस्सिला तत्तो । हरिदालदीवसिंदुरसियामगंजणयहिंगुलिया ॥३०५॥ ततो रुचकभुजगकुशगक्रौंचवरादयः मनःशिला ततः । हरितालद्वीपसिंदूरश्यामकांननकहिंगुलिकाः ॥ ३०५ ॥ तो। ततो रुचकवरः भजगवरः कुशगवरः क्रौंचवरादयः । एते अभ्यंतरषोडशद्दीपाः । तत उपरि असंख्यातद्वीपसमुद्रान् त्यक्त्वा अंत्यषोडशदीपानाह-ततो मनःशिलाद्वीपः हरितालद्दीपः सिंदूरवरः. श्यामवरः अंजनकवरः हिंगुलिकवरः ॥ ३०५ ॥ रूप्पसुयण्णयवज्जयवेलुरिययणागभूदजक्खवरा । तो देवाहिंदवरा सयंभुरमणो हवे चरिमो ॥ ३०६ ॥ रूप्यसुवर्णकवज्रकवैडूर्यकनागभूतयक्षवराः । ततो देवाहिंद्रवरौ स्वयंभूरमणो भवेत् चरमः ॥ ३०६ ॥ रूप्प । रूप्यवरः सुवर्णवरः वज्रवरः वैडूर्यवरः नागवरः भूतवरः यक्षवरः ततो देववरः अहींद्रवरः स्वयंभूरमणो भवेच्चरमः ॥ ३०६ ॥ लवणंबुहि कालोदयजलही तत्तो सदीवणामुवही। सव्वे अड्डाइज्जुद्धारुवहिमेत्तया होंति ॥ ३०७॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy