SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे ज्येष्ठभवनानां परितः वेदी योजनदलोच्छ्रिता भवति । अवराणां भवनानां दंडानां पंचविंशत्यदया ॥ २९९ ॥ जे । वेदी शब्द : द्विवारं संबध्यते । अन्यत् छायामात्रमेवार्थः ॥ २९९॥ वट्टादीण पुराणं जोयणलक्खं कमेण एक्कं च । आवासाणं बिसयाहियबारसहस्स य तिपादं ॥ ३०० ॥ वृत्तादीनां पुराणां योजनलक्षं क्रमेण एकं च । आवासानां द्विशताधिकद्वादशसहस्राणि च त्रिपादम् ॥ ३०० ॥ वट्टा । वृत्तादीनां पुराणां योजनलक्षमुत्कृष्टाविस्तारः क्रमेण जधन्यमेकयोजनं । वृत्तादीनामावासानां द्विशताधिकद्वादशसहस्राण्युत्कृष्टाविस्तारः जघन्यं त्रिपादयोजनं ॥ ३०० ॥ अथ निलयत्रयाणां विशेषस्वरूपं भौमाहारोच्छ्रासं च कथयति ;-- भवणावासादीणं गोउरपायारणञ्चणादिघरा | भोम्माहारुस्सासा साहियपणदिणमुहुत्ताय ॥ ३०१ ॥ भवनावासादीनां गोपुरप्राकारनर्तनादिगृहाणि । भौमाहारोच्छ्रासौ साधिकपंचदिनानि मुहूर्ताश्च ॥ १०१ ॥ भवणा । भवनावासादीनां गोपुरप्राकारनर्तनादिगृहाणि भवंति । भौमाहारोच्छ्वासौ यथाक्रमेण साधिकपंचदिनानि साधिकपंचमुहू तीश्च ॥ ३०९ ॥ इति श्रीनेमिचंद्राचार्यविरचिते त्रिलोकसारे व्यंतरलोकाधिकारः ॥ ३ ॥ १२० P
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy