SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ . व्यंतरलोकाधिकारः। ११९ nnnnnnnnnnnnn चित्रावज्रातः यावत् मेरूदयं तिर्यग्लोकविस्तारं । भौमा भवंति भवने भवनपुरावासके योग्यं ॥ २९६ ॥ चित्त । चित्रावज्रामध्यादारभ्य यावन्मेरूदयं यावत्तिर्यग्लोकविस्तार तावति क्षेत्रे भौमा भवति स्वस्वयोग्यभवने भवनपुरे आवासे च ॥ २९६ ॥ अथ निलयसंक्रममावेदयति;- .. भवणं भवणपुराणि य भवणपुरावासयाणि केसिपि । मवणामरेसु असुरे विहाय केसिं तियं णिलयं ॥२९७॥ भवनं भवनपुरे च भवनपुरावासकानि केषांचित् । भवनामरेषु असुरान् विहाय केषां त्रयं निलयम् ॥ २९७ ॥ भवणं । केषांचित् भवनमेव, केषांचिद्भवनपुरे च भवतः, केषांचिद्भव नभवनपुरावासकानि च भवति । भवनामरेषु असुरान् विहाय केषांचित् त्रयं निलयम् ॥ २९७ ॥ अथ निलयत्रयाणां व्यासादिकं गाथात्रयेण कथयति;-- जेद्वावरभवणाणं बारसहस्सं तु सुद्ध पणुवीसं । बहलं तिसय तिपादं बहलतिभागुदयकूडं च ॥२९८॥ ज्येष्ठावरभवनयोः द्वादशसहस्रं तु शुद्धपंचविंशतिः । बाहल्यं त्रिशतं त्रिपादं बाहल्यत्रिभागोदयकूटं च ॥२९८ ।। जेठा । जेष्ठजघन्यभवनयोर्विस्तारौ द्वादशसहस्रयोजनानि शुद्धा पंचविंशतिः, तयोर्बाहल्यं त्रिशतयोजनानि त्रिपादयोजनं तयोमध्ये तद्वाहल्यत्रिभागोदयकूटं चास्ति ॥ २९८ ॥ जेट्ठभवणाण परिदो वेदी जोयणदलुच्छिया होदि । अव राणं भवणाणं दंडाणं पण्णुवीसुदया ॥ २९९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy