SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ८४ ॥33७।। (माया श्रु. २, यू.3 भावनाध्य नियुस्ति દર્શન ભાવના) ___पीतीय दोण्ह दूओ पुच्छणमभयस्स पत्थवे सोउ । तेणावि सम्मदिछित्ति होज्ज पडिमारहंमि गया ॥ दटुं संबुद्धो रक्खिआय ॥ व्याख्या-अन्यदाऽऽकपित्रा जनहस्तेन राजगृहे श्रेणिकराज्ञः प्राभृतं प्रेषितं । आर्द्रकुमारेण श्रेणिकसुतायाभयकुमाराय स्नेहकरणार्थं प्राभृतं तस्यैव हस्तेन प्रेषितं, जनो राजगृहे गत्वा श्रेणिकराज्ञः प्राभृतानि निवेदितवान् सम्मानितश्च राज्ञा आर्द्रकप्रहितानि चाभयकुमाराय दत्तवान्, कथितानि स्नेहोत्पादकानि वचनान्यभयेनाऽचिन्ति नूनमसौ भव्यः स्यादासन्नसिद्धिको यो मया सार्धं प्रीतिमिच्छतीति, ततोऽभयेन प्रथमजिनप्रतिमा बहुप्राभृतयुतार्द्रकुमाराय प्रहिता, इदं प्राभृतमेकान्ते निरूपणीयमित्युक्तं जनस्य, सोऽप्याकपुरं गत्वा यथोक्तं कथयित्वा प्राभृतमार्पयत्, प्रतिमां निरूपयतः कुमारस्य जातिस्मरणमुत्पन्नं, धर्मे प्रतिबुद्धमना अभयं स्मरन् वैराग्यात् कामभोगेष्वनासक्तस्तिष्ठति, पित्रा ज्ञातं मा क्वचिदसौ यायादिति पञ्चशतसुभटैर्नित्यं रक्ष्यत इत्यादि । ભાવાર્થ:- એક દિવસ આકુમારના પિતાએ એક દૂતની સાથે શ્રેણિકરાજાને આદ્રકુમારે અભયકુમારને ભેટ મોકલી ત્યારે અભયકુમારે વિચાર્યું કે આ અવશ્ય ભવ્ય અથવા નજદિકમાં જ સિદ્ધગતિને પામવાવાળો હોવો જોઈએ જેથી
SR No.007265
Book TitleMurti Mandan
Original Sutra AuthorN/A
AuthorLabdhisuri, Vikramsenvijay
PublisherLabdhisuri Jain Granthmala
Publication Year2015
Total Pages172
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy