________________
( ८८ )
तत्त्वन्यायविभाकरे.......
स्त्येव । अन्यथा द्वितीयादिसमये तदनभ्युपगमे अज्ञ
त्वप्रसङ्गः ॥
केवलज्ञानस्य परम्परफलं माध्यस्थ्यं हानोपादानेच्छाया अभावात् । तीर्थकरत्वनामोदयात्तु हितोपदेशप्रवृत्तिः । सुखन्तु न केवलज्ञानस्य फलं, अशेचकर्मक्षयस्य फलत्वात् ॥
तद्भिन्नप्रमाणानान्तु हानोपादानोपेक्षा बुद्धयः
फलम् ॥
फलञ्च प्रमाणात् भिन्नाभिन्नं, प्रमाणतया परिणतस्यैवात्मनः फलत्वेन परिणमनात्तयोः कथञ्चिदभेदः । कार्यकारणभावेन प्रतीयमानत्वाच्च कथञ्चिद्भेदः ॥
इति समाप्तं प्रमाणनिरूपणम् ॥
प्रमाणश्च निश्चयात्मकमेव, आरोपविरोधित्वात् । अतत्प्रकार के वस्तुनि तत्प्रकारकत्वज्ञानमारोपः । स त्रिधा विपर्ययसंशयानध्यवसाय भेदात् ॥
अन्यथास्थितवस्त्वेककोटिमात्रप्रकारकनिश्चयो विपर्ययः, यथा शुक्ताविदं रजतमिति ज्ञानम् ॥
अत्र हि स्मरण पढौकितं रजतं तद्देशतत्कालयोरविद्यमानमपि दोषमहिम्ना सन्निहितत्वेन भा