________________
(८६)
तत्त्वन्यायविभाकरे
कुड्यादि । स्वक्षेत्र इव परक्षेत्रेऽपि सत्त्वे क्षेत्रनियमानुपपत्तिप्रसङ्गः॥ ___ एवं वर्तमानकाल एव घटस्य कालस्तद्भिन्नातीतादिः परकालः । स्वकालवत्परकालेऽपि घटस्य सत्त्वे प्रतिकालनियमानुपपत्तिः प्रसज्येत ॥
इति सप्तभङ्गीनिरूपणम् ॥ अनाप्तपुरुषप्रणीतवचनसम्भूतमयथार्थशाब्दज्ञानमागमाभासः ॥ तद्वचनमप्यागमाभासम् ।।
____ समाप्तमागमनिरूपणम् ॥ ज्ञानस्य प्रामाण्यं प्रमेयाव्यभिचारित्वमेव । स्वातिरिक्तग्राह्यापेक्षया प्रमेयव्यभिचारित्वं ज्ञानस्याप्रामाण्यम्। सर्वन्तु ज्ञानं स्वापेक्षया प्रमाणमेव । बाह्यार्थापेक्षया तु किश्चित्प्रमाणं किश्चिच्चाप्रमाणम्।।
प्रामाण्याप्रामाण्ये च स्वकारणवृत्तिगुणदोषापेक्षयोत्पत्तौ परत एव । ज्ञप्तौ त्वनभ्यासदशापन्ने परतोऽभ्यासदशापन्ने च स्वत एवेति ॥
परिच्छेद्यमस्य प्रमाणस्य सामान्यविशेषाद्यने. कान्तात्मकं वस्तु। तत्र सामान्यं द्विविधं तिर्यक्सा. मान्यमूर्खतासामान्यं चेति। व्यक्तिषु सदृशी परिणतिस्तिर्यक्सामान्यं । यथा शुक्लकृष्णादिगोव्यक्तिषु