________________
सप्तभङ्गीनिरूपणम्
( ८५ )
त्ववद्धटमाह । तथा च तादृशो घटः प्रतियोग्यसमानाधिकरणघटत्वसमानाधिकरणात्यन्ताभावा
प्रतियोगिक्रमार्पितस्व परद्रव्याद्यवच्छिन्नास्तित्वना
स्तित्वोभयविशिष्टसहार्पितस्वपरद्रव्याद्यवच्छिन्नास्तित्वनास्तित्वोभयधर्मविषयकावक्तव्यत्ववान् घट
इति बोधः ॥
अत्र सर्वत्र घटस्य स्वरूपं अयं घट इति ज्ञानीयप्रकारताश्रयान्यूनानतिप्रसक्तं घटत्वमेव, तादृशप्रकारत्वानाश्रयं विशेष्यावृत्ति च पटत्वादिकं पररूपं, न तु तद्भिन्नत्वमात्रं द्रव्यत्वादीनां पररूपत्वापत्तेः : । घटादीनाञ्च पररूपादिनापि सत्त्वे पदार्थत्वव्याघातप्रसङ्गः, स्वपररूपग्रहणव्यवच्छेदाभ्यां हि पदार्थत्वं व्यवस्थाप्यम् ॥
एवं तन्निष्ठाः स्थौल्यादिधर्मवर्तमानकालीनपर्यापृथुवुध्नोदरायाकाररूपादिगुणघटनक्रियाकर्तृत्वादयः स्वरूपा अन्ये पररूपा बोध्याः ॥
एवं शुद्धं मृद्द्रव्यं घटस्य स्वद्रव्यं तद्भिन्नं स्वर्णादि परद्रव्यम् । तद्रूपेणापि घटादीनां सखे द्रव्यस्य प्रतिनियमो न स्यात् ॥
एवं घटस्य निजं क्षेत्रं भूतलादि परक्षेत्रं तद्भिन्नं
9