SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२४] गाथा ||..|| दीप अनुक्रम [२४] Jan Educaton दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) व्याख्यान [२]........... मूलं [२४] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: हिंतो ) तथाप्रकारेभ्यः (अंतकुलेहिंतो ) अन्तकुलेभ्यः ( पंतकुलेहिंतो ) प्रान्तकुलेभ्यः (तुच्छकुलेहिंतो ) तुच्छकुलेभ्यः ( दरिद्दकुलेहिंतो ) दरिद्रकुलेभ्यः ( किविणकुलेहितो ) कृपणकुलेभ्यः ( वणीमगकुलेहिंतो ) मिक्षाचरकुलेभ्यः (माहणकुलेहिंतो ) ब्राह्मणकुलेभ्यश्च (तहप्पगारेसु ) तथाप्रकारेषु ( उग्गकुलेसु वा ) उग्रकुलेषु वा ( भोगकुलेसु वा ) भोगकुलेषु वा ( रायन्नकुलेसु वा ) राजन्यकुलेषु वा (नायकुलेसु वा ) ज्ञातकुलेषु वा ( खत्तिअकुलेसु वा ) क्षत्रियकुलेषु वा (इक्खागकुलेसु वा ) इक्ष्वाककुलेषु वा ( हरिवंसकुलेख वा ) हरिवंशकुलेषु वा ( अण्णयरेसु वा ) अन्यतरेषु वा (तहप्पगारेषु ) तथाप्रकारेषु ( विसुद्धजाइकुलवंसेसु) विशुद्धजाति कुलवंशेषु (साहरावित्तए) मोचयितुं ॥ (२४) ॥ ( तं गच्छ णं देवाणुप्पिए ) यस्मात् कारणात् इन्द्राणां एष आचारः तस्मात्कारणात् त्वं गच्छ देवानुप्रिय ! हे हरिणैगमेषिन् । ( समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं ( माहणकुंडग्गामाओ नयराओ ) ब्राह्मणकुण्डग्रामात् नगरात् ( उसभदत्तस्स माहणस्स ) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तस्स ) कोडालसगोत्रस्य (भारियाए ) भार्यायाः (देवानंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः ( जालंधरसगुत्ताए) जालन्धरसगोत्रायाः ( कुच्छिओ ) कुक्षेः लात्वा (खत्तियकुडग्गामे नयरे ) क्षत्रियकुण्डग्रामे नगरे (नायाणं खत्तिआणं) ज्ञानजातीयानां क्षत्रियाणां मध्ये (सिद्धत्थस्स खत्तिअस्स) सिद्धार्थस्य क्षत्रियस्य (कासवगुत्तस्स ) काश्यपगोत्रस्य (भारियाए ) भार्यायाः (तिसलाए खत्तिआणीए ) त्रिशलायाः क्षत्रियाण्याः ( वासिहसगुत्ताए ) वाशिष्ठ गोत्रायाः For File & Fersonal Use Only ~81~ गर्भसंहरणादेशः सू. २५ ५ १० १४ wwjanbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy