SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२२] गाथा ||..|| दीप अनुक्रम [२२] कल्प. सुबोव्या० १ ० ॥ ३१ ॥ Jan Education! tresese दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्ति:) ........... व्याख्यान [ २ ] ............ मूलं [२२] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: (बलदेवा वा ) बलदेवा वा ( वासुदेवा वा ) वासुदेवा वा ( अंतकुलेसु वा ) अन्त्यकुलेषु वा (पंतकुलेसु वा ) प्रान्तकुलेषु वा (तुच्छकुलेसु वा) तुच्छकुलेषु वा (दरिद्दकुलेसु वा) दरिद्रकुलेषु वा (भिक्खागकुलेसु वा) भिक्षाचरकुलेषु वा (किविणकुलेसु वा ) कृपणकुलेषु वा ( माहणकुलेसु वा ) ब्राह्मणकुलेषु वा ( आयाइंसु वा आगता वा ( आयाइति वा ) आगच्छन्ति वा ( आयाइस्संति वा ) आगमिष्यन्ति वा ( कुच्छिसि ) कुक्षौ ( गभस्ताए ) गर्भतया ( वक्कमिंसु वा ) उत्पन्ना वा (वक्कमंति वा) उत्पद्यन्ते वा (वक्कमिस्संति वा) उत्पत्स्यन्ते वा (नो चेत्र णं) परं नैव (जोणीजम्मणनिक्खमणेणं) योनिमार्गेण जन्मनिमित्तं निष्क्रमणेन कृत्वा (निक्खमिंसु वा) निष्क्रान्ता वा (निक्खमंति वा) निष्क्रामन्ति वा (निक्खमिस्संति वा ) निष्क्रमिष्यन्ति वा ॥ (२२) || (अयं चणं ) अयं प्रत्यक्षः (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (जंबुद्दीचे दीवे) जंबूद्वीपे द्वीपे (भारहे वासे) भरतक्षेत्रे (माहणकुंडग्गामे नयरे ) ब्राह्मणकुण्डग्रामे नगरे (उसभदत्तस्स माहणस्स ) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तस्स ) कोडालसगोत्रस्य (भारियाए ) भार्यायाः ( देवाणंदाए माहणीए ) देवानन्द्रायाः ब्राह्मण्याः ( जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः (कुच्छिसि भत्ताए वकते ) कुक्षौ गर्भतया उत्पन्नः ॥ (२३) ॥ ( तं जीअमेयं) तस्मात् आचार एषः (तीअपच्चुप्पन्नमणागयाणं ) अतीतवर्त्तमानानागतानां ( सकाणं देविंदाणं देवरायाणं ) शक्राणां देवेन्द्राणां देवराजानां (अरिहंते भगवंते ) अर्हतो भगवतः ( तहप्पगारे For Private & Personal Use On ~80~ श्रीवीरागमनं संहर णाचारः सू. २३-२४ २० २५ ॥ ३१ ॥ २८ janelbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy